शब्दरूप- समग्र कोश

आकारान्त शब्द - पुल्लिंग (गोपा) स्त्रीलिंग (विद्या), का रूप दिया गया है। 

आकारान्त

आकारान्त पुल्लिंग - गोपा शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमागोपागोपौगोपाः
द्वितियागोपाम्गोपौगोपः
तृतीयागोपागोपाभ्याम्गोपाभिः
चतुर्थीगोपैगोपाभ्याम्गोपाभ्यः
पञ्चमीगोपःगोपाभ्याम्गोपाभ्यः
षष्ठीगोपःगोपोःगोपाम्
सप्तमीगोपिगोपोःगोपासु
सम्बोधनहो गोपाहे गोपौहे गोपाः

👉 इसी प्रकार विश्वपा, धूम्रपा, सोमपा, बलदा आदि के रूप भी चलेंगे।

आकारान्त स्त्रीलिंग - विद्या शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाविद्याविद्येविद्याः
द्वितियाविद्याम्विद्येविद्याः
तृतीयाविद्ययाविद्याभ्याम्विद्याभिः
चतुर्थीविद्यायैविद्याभ्याम्विद्याभ्यः
पञ्चमीविद्यायाःविद्याभ्याम्विद्याभ्यः
षष्ठीविद्यायाःविद्ययोःविद्यानाम्
सप्तमीविद्यायाम्विद्ययोःविद्यासु
सम्बोधनहे विद्येहे विद्येहे विद्याः

इकारान्त शब्द - 
पुल्लिङ्ग (हरि), स्त्रीलिंग (मति), नपुंसकलिङ्ग (वारि) का रूप दिया गया है। 
  

दधि, अक्षि का रूप नपुंसकलिंग में अलग है इसलिए इसका रूप भी दिया गया है।

इकारान्त

इकारान्त पुल्लिंग - हरि शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाहरिःहरीहरयः
द्वितियाहरिम्हरीहरीन्
तृतीयाहरिणाहरिभ्याम्हरीभिः
चतुर्थीहरयेहरिभ्याम्हरीभ्यः
पञ्चमीहरेःहरीभ्याम्हरीभ्यः
षष्ठीहरेःहरयोःहरीनाम्
सप्तमीहरौहरयोःहरीषु
सम्बोधनहे हरेहे हरीहे हरयः

👉 हरिः की तरह कविः, अरिः, रविः, गिरिः, कपिः, निधिः, विधिः,मारीचिः,पाणिः आदि के रूप भी चलेंगे।

इकारान्त स्त्रीलिंग - मति शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामतिःमतीमतयः
द्वितियामतिम्मतीमतीन्
तृतीयामत्यामतीभ्याम्मतिभिः
चतुर्थीमत्येमतीभ्याम्मतीभ्यः
पञ्चमीमत्याःमतीभ्याम्मतीभ्यः
षष्ठीमत्याःमत्योःमतीनाम्
सप्तमीमत्याम्मत्योःमतिषु
सम्बोधनहे मतेहे मतीहे मतयः

इकारान्त नपुंसकलिंग - वारि शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावारिवारिणिवारीणि
द्वितियावारिवारिणिवारीणि
तृतीयावारिणावारिभ्याम्वारिभिः
चतुर्थीवारिणेवारिभ्याम्वारिभ्यः
पञ्चमीवारिणःवारिभ्याम्वारिभ्यः
षष्ठीवारिणःवारिणोःवारीणाम्
सप्तमीवारिणिवारिणोःवारिषु
सम्बोधनहे वारिहे वारिणिहे वारीणि

दधि (नपुंसकलिंग)

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमादधिदधिनीदधीनि
द्वितीयादधिदधिनीदधीनि
तृतीयादध्नादधिभ्याम्दधिभिः
चतुर्थीदध्नेदधिभ्याम्दधिभ्यः
पंचमीदध्नःदधिभ्याम्दधिभ्यः
षष्ठीदध्नःदध्नोःदध्नाम्
सप्तमीदध्निदध्नोःदधिषु
सम्बोधनहे दधिहे दधिनीहे दधीनि

अक्षि (नपुंसकलिंग)

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाअक्षिअक्षिणीअक्षिणि
द्वितीयाअक्षिअक्षिणीअक्षिणि
तृतीयाअक्ष्णाअक्षिभ्याम्अक्षिभिः
चतुर्थीअक्ष्णेअक्षिभ्याम्अक्षिभ्यः
पंचमीअक्ष्णःअक्षिभ्याम्अक्षिभ्यः
षष्ठीअक्ष्णःअक्ष्णोःअक्ष्णाम्
सप्तमीअक्ष्णिअक्ष्णोःअक्षिषु
सम्बोधनहे अक्षिहे अक्षिणीहे अक्षिणि

ईकारान्त

पुल्लिङ्ग (प्रधी,सखी), स्त्रीलिंग (नदी,लक्ष्मी,स्त्री,श्री), नपुंसकलिङ्ग () का रूप दिया गया है।   

लक्ष्मी,स्त्री,श्री का रूप स्त्रीलिंग में अलग है इसलिए इसका रूप भी दिया गया है। 

ईकारान्त पुल्लिंग - प्रधी शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाप्रधीःप्रधीप्रधियः
द्वितियाप्रधीम्प्रधीप्रधीन्
तृतीयाप्रध्याप्रधीभ्याम्प्रधीभिः
चतुर्थीप्रधयेप्रधीभ्याम्प्रधीभ्यः
पञ्चमीप्रधिःप्रधीभ्याम्प्रधीभ्यः
षष्ठीप्रधेःप्रध्योःप्रधीनाम्
सप्तमीप्रधौप्रध्योःप्रधिषु
सम्बोधनहे प्रधेहे प्रधीहे प्रधियः

👉 सुधी, सखी आदि के रूप भी इसी प्रकार होंगे।

ईकारान्त पुल्लिंग- (सखी सखायमिच्छति,मित्र चाहने वाला )

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासखा    सखायौसखायः
द्वितियासखायम्सखायौसख्यः
तृतीयासख्यासखीभ्याम्सखीभिः
चतुर्थीसख्येसखीभ्याम्सखीभ्यः
पञ्चमीसख्युःसखीभ्याम्सखीभ्यः
षष्ठीसख्युःसख्योःसख्याम्
सप्तमीसख्यिसख्योःसखीषु
सम्बोधनहे सखाहे सखायौहे सखायः

नदी (स्त्रीलिंग)

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमानदीःनद्यौनद्यः
द्वितीयानदीम्नद्यौनदीः
तृतीयानद्याःनदीभ्याम्नदीभिः
चतुर्थीनद्यैनदीभ्याम्नदीभ्यः
पंचमीनद्याःनदीभ्याम्नदीभ्यः
षष्ठीनद्याःनद्योःनदीनाम्
सप्तमीनद्याम्नद्योःनदीषु
सम्बोधनहे नदिहे नद्यौहे नद्यः

लक्ष्मी (स्त्रीलिंग)

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमालक्ष्मीःलक्ष्म्यौलक्ष्म्यः
द्वितीयालक्ष्मींलक्ष्म्यौलक्ष्मीः
तृतीयालक्ष्म्यालक्ष्मीभ्याम्लक्ष्मीभिः
चतुर्थीलक्ष्म्यैलक्ष्मीभ्याम्लक्ष्मीभ्यः
पंचमीलक्ष्म्याःलक्ष्मीभ्याम्लक्ष्मीभ्यः
षष्ठीलक्ष्म्याःलक्ष्म्योःलक्ष्मीनाम्
सप्तमीलक्ष्म्याम्लक्ष्म्योःलक्ष्मीषु
सम्बोधनहे लक्ष्मिहे लक्ष्म्यौहे लक्ष्म्यः

ईकारान्त नपुंसकलिंग (उदाहरण: धामनि-शब्द)

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाधामनिधामिनीधामिनि
द्वितीयाधामनिधामिनीधामिनि
तृतीयाधाम्नाधामिभ्याम्धामिभिः
चतुर्थीधाम्नेधामिभ्याम्धामिभ्यः
पंचमीधाम्नःधामिभ्याम्धामिभ्यः
षष्ठीधाम्नःधाम्नोःधाम्नाम्
सप्तमीधाम्निधाम्नोःधामिषु
सम्बोधनहे धामनिहे धामिनीहे धामिनि

उकारान्त शब्द - 
पुल्लिङ्ग (गुरु), स्त्रीलिंग (धेनु), नपुंसकलिङ्ग (वस्तु) का रूप दिया गया है। 

  

उकारान्त पुल्लिंग - गुरु शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमागुरुःगुरूगुरवः
द्वितियागुरुम्गुरूगुरून्
तृतीयागुरुणागुरुभ्याम्गुरुभिः
चतुर्थीगुरवेगुरुभ्याम्गुरुभ्यः
पञ्चमीगुरोःगुरुभ्याम्गुरुभ्यः
षष्ठीगुरोःगुर्योःगुरूणाम्
सप्तमीगुरौगुर्योःगुरुषु
सम्बोधनहे गुरोहे गुरूहे गुरवः

👉 गुरु की तरह ही भानु,शिशु,वायु,पशु,विष्णु,रिपु सिन्धु,शत्रु,मृत्यु,तरु,विन्दु,बाहु,पांशु (धूलि) इषु (बाण), विधु (चन्द्रमा) मृदु(कोमल) प्रभु, साधु, उरु (जाँघ), वेणु(बाँस) के भी रूप चलेंगे।

उकारान्त स्त्रीलिंग - धेनुः शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाधेनुःधेनूधेनवः
द्वितियाधेनुम्धेनूधेनूः
तृतीयाधेन्वाधेनुभ्याम्धेनुभिः
चतुर्थीधेन्वैधेनुभ्याम्धेनुभ्यः
पञ्चमीधेन्वाःधेनुभ्याम्धेनुभ्यः
षष्ठीधेन्वाःधेन्वोःधेनूनाम्
सप्तमीधेनौधेन्वोःधेनुषु
सम्बोधनहे धेनोहे धेनूहे धेनवः

उकारान्त नपुंसकलिंग - वस्तु शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावस्तुवस्तूवस्तूनि
द्वितियावस्तुवस्तूवस्तूनि
तृतीयावस्तुनावस्तुभ्याम्वस्तुभिः
चतुर्थीवस्तुनेवस्तुभ्याम्वस्तुभ्यः
पञ्चमीवस्तुनःवस्तुभ्याम्वस्तुभ्यः
षष्ठीवस्तुनःवस्त्वोःवस्तूनाम्
सप्तमीवस्तुनिवस्त्वोःवस्तुषु
सम्बोधनहे वस्तुहे वस्तूहे वस्तूनि

ऊकारान्त पुल्लिंग - स्वयंभू शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमास्वयंभूःस्वयंभूस्वयंभवः
द्वितियास्वयंभुवम्स्वयंभूस्वयंभून्
तृतीयास्वयंभुवास्वयंभुभ्याम्स्वयंभुभिः
चतुर्थीस्वयंभुवेस्वयंभुभ्याम्स्वयंभुभ्यः
पञ्चमीस्वयंभुवःस्वयंभुभ्याम्स्वयंभुभ्यः
षष्ठीस्वयंभुवःस्वयंभ्वोःस्वयंभुवाम्
सप्तमीस्वयंभुविस्वयंभ्वोःस्वयंभुषु
सम्बोधनहे स्वयंभोहे स्वयंभूहे स्वयंभवः

स्वयंभू की तरह: गुरु, धेनु (पुंलिंग रूप में), मित्रु इत्यादि।

ऊकारान्त स्त्रीलिंग - वधू शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावधूःवध्वौवध्वः
द्वितियावधूम्वध्वौवध्वः
तृतीयावध्वावधूभ्याम्वधूभिः
चतुर्थीवध्वै / वध्वेवधूभ्याम्वधूभ्यः
पञ्चमीवध्वाःवधूभ्याम्वधूभ्यः
षष्ठीवध्वाःवध्वोःवधूनाम्
सप्तमीवध्वाम्वध्वोःवधूसु
सम्बोधनहे वधुहे वध्वौहे वध्वः

वधू की तरह: तनू, पृथू, जटू इत्यादि।

ऋकारान्त पुल्लिंग - पितृ शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमापितापितरौपितरः
द्वितियापितरम्पितरौपितॄन्
तृतीयापित्रापितृभ्याम्पितृभिः
चतुर्थीपित्रेपितृभ्याम्पितृभ्यः
पञ्चमीपितुःपितृभ्याम्पितृभ्यः
षष्ठीपितुःपित्रोःपितॄणाम्
सप्तमीपितरिपित्रोःपितृषु
सम्बोधनहे पितःहे पितरौहे पितरः

ऋकारान्त स्त्रीलिंग - मातृ शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामातामातरौमातरः
द्वितियामातरम्मातरौमातॄन्
तृतीयामात्रामातृभ्याम्मातृभिः
चतुर्थीमात्रेमातृभ्याम्मातृभ्यः
पञ्चमीमातुःमातृभ्याम्मातृभ्यः
षष्ठीमातुःमात्रोःमातॄणाम्
सप्तमीमातरिमात्रोःमातृषु
सम्बोधनहे मातेहे मातरौहे मातरः

ऋकारान्त नपुंसकलिंग - जत्रु शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाजत्रुजत्रूजत्रूनि
द्वितियाजत्रुजत्रूजत्रूनि
तृतीयाजत्रुणाजत्रुभ्याम्जत्रुभिः
चतुर्थीजत्रुणेजत्रुभ्याम्जत्रुभ्यः
पञ्चमीजत्रुणःजत्रुभ्याम्जत्रुभ्यः
षष्ठीजत्रुणःजत्र्वोःजत्रूनाम्
सप्तमीजत्रुणिजत्र्वोःजत्रुषु
सम्बोधनहे जत्रुहे जत्रूहे जत्रूनि

ञकारान्त पुल्लिंग - पाणिन् शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमापाणिःपाणिनौपाणिनः
द्वितियापाणिनम्पाणिनौपाणिनः
तृतीयापाणिनापाणिभ्याम्पाणिभिः
चतुर्थीपाणिनेपाणिभ्याम्पाणिभ्यः
पञ्चमीपाणिनःपाणिभ्याम्पाणिभ्यः
षष्ठीपाणिनःपाणिनोःपाणिनाम्
सप्तमीपाणिनिपाणिनोःपाणिषु
सम्बोधनहे पाणेहे पाणिनौहे पाणिनः

ञकारान्त स्त्रीलिंग - अतिविदुषी शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाअतिविदुषीअतिविदुष्यौअतिविदुष्यः
द्वितियाअतिविदुषीम्अतिविदुष्यौअतिविदुषीः
तृतीयाअतिविदुष्याअतिविदुषीभ्याम्अतिविदुषीभिः
चतुर्थीअतिविदुष्यैअतिविदुषीभ्याम्अतिविदुषीभ्यः
पञ्चमीअतिविदुष्याःअतिविदुषीभ्याम्अतिविदुषीभ्यः
षष्ठीअतिविदुष्याःअतिविदुष्योःअतिविदुषीणाम्
सप्तमीअतिविदुष्याम्अतिविदुष्योःअतिविदुषीषु
सम्बोधनहे अतिविदुषिहे अतिविदुष्यौहे अतिविदुष्यः

ञकारान्त नपुंसकलिंग - चिदस्मिन् शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाचिदस्मिन्चिदस्मीनीचिदस्मीनि
द्वितियाचिदस्मिन्चिदस्मीनीचिदस्मीनि
तृतीयाचिदस्मिनाचिदस्मीभ्याम्चिदस्मीभिः
चतुर्थीचिदस्मिनेचिदस्मीभ्याम्चिदस्मीभ्यः
पञ्चमीचिदस्मिनःचिदस्मीभ्याम्चिदस्मीभ्यः
षष्ठीचिदस्मिनःचिदस्मिनोःचिदस्मीनाम्
सप्तमीचिदस्मिनिचिदस्मिनोःचिदस्मीषु
सम्बोधनहे चिदस्मिन्हे चिदस्मीनीहे चिदस्मीनि

तकारान्त पुल्लिंग - श्रीमत् शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाश्रीमान्श्रीमन्तौश्रीमन्तः
द्वितियाश्रीमन्तम्श्रीमन्तौश्रीमतः
तृतीयाश्रीमताश्रीमद्भ्याम्श्रीमद्भिः
चतुर्थीश्रीमतेश्रीमद्भ्याम्श्रीमद्भ्यः
पञ्चमीश्रीमतःश्रीमद्भ्याम्श्रीमद्भ्यः
षष्ठीश्रीमतःश्रीमतोःश्रीमन्ताम्
सप्तमीश्रीमतिश्रीमतोःश्रीमत्सु
सम्बोधनहे श्रीमान्हे श्रीमन्तौहे श्रीमन्तः

तकारान्त स्त्रीलिंग - सरित् शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासरित्सरितौसरितः
द्वितियासरितम्सरितौसरितः
तृतीयासरितासरिद्भ्याम्सरिद्भिः
चतुर्थीसरितैसरिद्भ्याम्सरिद्भ्यः
पञ्चमीसरितःसरिद्भ्याम्सरिद्भ्यः
षष्ठीसरितःसरितोःसरिताम्
सप्तमीसरितिसरितोःसरित्सु
सम्बोधनहे सरित्हे सरितौहे सरितः

तकारान्त नपुंसकलिंग - जगत् शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाजगत्जगतीजगत्सु
द्वितियाजगत्जगतीजगत्सु
तृतीयाजगताजगद्भ्याम्जगद्भिः
चतुर्थीजगतेजगद्भ्याम्जगद्भ्यः
पञ्चमीजगतःजगद्भ्याम्जगद्भ्यः
षष्ठीजगतःजगतोःजगताम्
सप्तमीजगतिजगतोःजगत्सु
सम्बोधनहे जगत्हे जगतीहे जगत्सु

एक टिप्पणी भेजें

2 टिप्पणियाँ

  1. बहुत सराहनीय कार्य है परन्तु बहुवचन को देखने में समस्या हो रही है

    जवाब देंहटाएं
  2. यदि बहुबचन देखने में समस्या हो रही हो तो आप अपने क्रोम ब्राउजर के सेटिंग में जाकर डेक्सटॉप मोड कर लें तो मोबाइल में यह समस्या नहीं रहेगी ।

    जवाब देंहटाएं
एक टिप्पणी भेजें