शिशुपालवधम्
शिशुपालवधम्- प्रथम सर्ग- संस्कृत ससन्दर्भ व्याख्या,अन्वय हिन्दी अर्थ सहित

शिशुपालवधम्- प्रथम सर्ग- संस्कृत ससन्दर्भ व्याख्या,अन्वय हिन्दी अर्थ सहित

शिशुपालवधम् प्रथम सर्ग श्लोक-01 श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि । वस…

शिशुपालवधम्- तृतीय सर्ग- संस्कृत ससन्दर्भ व्याख्या,अन्वय हिन्दी अर्थ सहित

शिशुपालवधम्- तृतीय सर्ग- संस्कृत ससन्दर्भ व्याख्या,अन्वय हिन्दी अर्थ सहित

तृतीय सर्ग-श्लोक सं.-1 कौबीरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः । अपेतयुद्धाभिनिवेशसौम्यो …