तृतीय सर्ग-श्लोक सं.-1
कौबीरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः ।
अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—
प्रसङ्ग
—
व्याख्या
—
टिप्पणी
—
हिन्दी अर्थ
—
तृतीय सर्ग-श्लोक सं.-2
जगत्पवितैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः ।
यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभरांबभूवे ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—
प्रसङ्ग
—
व्याख्या
—
टिप्पणी
—
हिन्दी अर्थ
—
तृतीय सर्ग-श्लोक सं.-3
मृणालसूत्रामलमन्तरेण स्थितश्चल्चमरयोर्द्वयं सः ।
भेजे भितः पातुकसिद्धसिन्धोरभूतपूर्वां श्रियमम्बुराशेः ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—
प्रसङ्ग
—
व्याख्या
—
टिप्पणी
—
हिन्दी अर्थ
—
तृतीय सर्ग-श्लोक सं.-4
चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः ।
अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—
प्रसङ्ग
—
व्याख्या
—
टिप्पणी
—
हिन्दी अर्थ
—
तृतीय सर्ग-श्लोक सं.-5
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा ।
अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—
प्रसङ्ग
—
व्याख्या
—
टिप्पणी
—
हिन्दी अर्थ
—
तृतीय सर्ग-श्लोक सं.-6
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम् ।
वंहीयसा दीप्तिवितानकेअन चकासयामासतुरुल्लसन्ती ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—
प्रसङ्ग
—
व्याख्या
—
टिप्पणी
—
हिन्दी अर्थ
—
तृतीय सर्ग-श्लोक सं.-7
निसर्गरक्तैर्वलयावबद्दहताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।
व्यद्योतताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासौ ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—
प्रसङ्ग
—
व्याख्या
—
टिप्पणी
—
हिन्दी अर्थ
—
तृतीय सर्ग-श्लोक सं.-8
उभौ यदि व्योम्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—
प्रसङ्ग
—
व्याख्या
—
टिप्पणी
—
हिन्दी अर्थ
—
तृतीय सर्ग-श्लोक सं.-9
तेनाम्भसां सारमयः पयोधेर्दध्रे मणिर्दीधितिदीपिताशः ।
अन्तर्वसन् बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—
प्रसङ्ग
—
व्याख्या
—
टिप्पणी
—
हिन्दी अर्थ
—
तृतीय सर्ग-श्लोक सं.-10
सुक्तामयं सारास्नावलम्बि भाति स्म दामाप्रपदीनमस्य ।
अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिस्रोतसः सन्ततधारमम्भः ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—
प्रसङ्ग
—
व्याख्या
—
टिप्पणी
—
हिन्दी अर्थ
—
श्लोक सं.-11
श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः ।
आनेमिमग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुबिरे रथौघैः ॥
आनेमिमग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुबिरे रथौघैः ॥
सन्दर्भ
—प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-12
न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।
अचेष्टताष्टापदभूमिरेणुः खुराहतो यत्सदृशं गरिम्णः ॥
अचेष्टताष्टापदभूमिरेणुः खुराहतो यत्सदृशं गरिम्णः ॥
सन्दर्भ
—प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-13
निरुध्यमाना यदुभिः कथंचि= न्मुहुर्यदु्च्चिक्षिपुरग्रपादौ ।
ध्रुवं गुरून् मार्गरुधः करीन्द्रानुल्लङ्घ्य गन्तुं तुरगास्तदीषुः ॥
ध्रुवं गुरून् मार्गरुधः करीन्द्रानुल्लङ्घ्य गन्तुं तुरगास्तदीषुः ॥
सन्दर्भ
—प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-14
अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।
प्रक्रीडितान् रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान् पथिभ्यः ॥
प्रक्रीडितान् रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान् पथिभ्यः ॥
सन्दर्भ
—प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-15
दिदृक्षमाणाः प्रतिरथ्यमाययुर्मुररिमारादनघं जनौघाः ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥
सन्दर्भ
—प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-16
उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकिनीभीः ।
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान् विदामास शनैर्न यातम् ॥
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान् विदामास शनैर्न यातम् ॥
सन्दर्भ
—प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-17
मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती कांचनभूमिभासा ।
तुरङ्गकान्ताननहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥
तुरङ्गकान्ताननहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥
सन्दर्भ
—प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-18
कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ॥
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ॥
सन्दर्भ
—प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-19
त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपद्प्रसरस्य सीमा ।
अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु ॥
अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु ॥
सन्दर्भ
—प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-20
रथाङ्गभर्त्रे भिनवं वराय यस्याः पितेव प्रतिपादितायाः ।
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥
सन्दर्भ
—प्रस्तुतमिदं पद्यं कविकुलचक्रचूणामणि महाकवि 'माघ' प्रणीतस्य 'शिशुपालवधम' महाकाव्यस्य 'तृतीय सर्गात' समुद्धृतं अस्ति।
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-21
रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रतिषिद्धमार्गम् ।
महारथः पुण्यरथं स शार्ङ्गी क्षिप्रं क्षपानाथ इवाधिरुढः ॥
महारथः पुण्यरथं स शार्ङ्गी क्षिप्रं क्षपानाथ इवाधिरुढः ॥
सन्दर्भ
—प्रस्तुतमिदं पद्यं महाकवि कालिदास विरचितस्य मेघदूतम् खण्डकाव्यस्य पूर्वमेघ खण्डात समुद्धृतं अस्ति।
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-22
द्वजाग्रधामा ददृशे थ शौरेः संक्रान्तमूर्तिर्मणिमेदिनीषु ।
फणावतस्त्रासयितुं रसायास्तलं विविक्षुरिव पन्नगारिः ॥
फणावतस्त्रासयितुं रसायास्तलं विविक्षुरिव पन्नगारिः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-23
यियासतस्तस्य महीध्ररन्ध्रभिदा पटीयान् पटहप्रणादः ।
जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयांचकार ॥
जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयांचकार ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-24
यतः स धर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिना ततो धः ।
महाभराभुग्नशिरःसहस्रसाहायकव्यग्रभुजं प्रसस्रे ॥
महाभराभुग्नशिरःसहस्रसाहायकव्यग्रभुजं प्रसस्रे ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-25
अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि ।
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयमन्वयुस्तम् ॥
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयमन्वयुस्तम् ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-26
श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः ।
आनेमिमग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुबिरे रथौघैः ॥
आनेमिमग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुबिरे रथौघैः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-27
न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।
अचेष्टताष्टापदभूमिरेणुः खुराहतो यत्सदृशं गरिम्णः ॥
अचेष्टताष्टापदभूमिरेणुः खुराहतो यत्सदृशं गरिम्णः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-28
निरुध्यमाना यदुभिः कथंचि= न्मुहुर्यदु्च्चिक्षिपुरग्रपादौ ।
ध्रुवं गुरून् मार्गरुधः करीन्द्रानुल्लङ्घ्य गन्तुं तुरगास्तदीषुः ॥
ध्रुवं गुरून् मार्गरुधः करीन्द्रानुल्लङ्घ्य गन्तुं तुरगास्तदीषुः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-29
अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।
प्रक्रीडितान् रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान् पथिभ्यः ॥
प्रक्रीडितान् रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान् पथिभ्यः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-30
दिदृक्षमाणाः प्रतिरथ्यमाययुर्मुररिमारादनघं जनौघाः ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-31
मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती कांचनभूमिभासा ।
तुरङ्गकान्ताननहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥
तुरङ्गकान्ताननहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-32
कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ॥
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-33
त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपद्प्रसरस्य सीमा ।
अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु ॥
अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-34
रथाङ्गभर्त्रे भिनवं वराय यस्याः पितेव प्रतिपादितायाः ।
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-35
यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खक्युलाकुलेन ।
वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रो न्वहमन्वकारि ॥
वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रो न्वहमन्वकारि ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-36
वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुधिरम्बुराशिः ।
लोलैरलोलद्युतिभाञ्जि मुष्णन् रत्नानि रत्नाकरतामवाप ॥
लोलैरलोलद्युतिभाञ्जि मुष्णन् रत्नानि रत्नाकरतामवाप ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-37
अम्भश्च्युतः कोमलरत्नराशीन् अपांपतिः फेनपिनद्धभासः ।
यत्रातपं दातुमिवोपतल्पं विसारयामास तरङ्गहस्तैः ॥
यत्रातपं दातुमिवोपतल्पं विसारयामास तरङ्गहस्तैः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-38
यत्सालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।
महोर्भिभिर्व्याहतवाञ्छितार्थैर्व्रीडादिवाभ्याशगतैर्विलिल्ये ॥
महोर्भिभिर्व्याहतवाञ्छितार्थैर्व्रीडादिवाभ्याशगतैर्विलिल्ये ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-39
कुतूहलेनेव जवादुपेत्य प्राकारभित्त्या सहसा निषिद्धः ।
रसन्नगदाद् भृशमम्बुवर्षव्याजेन यस्यां बहिरम्बुवाहः ॥
रसन्नगदाद् भृशमम्बुवर्षव्याजेन यस्यां बहिरम्बुवाहः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-40
यदङ्गनारुपसरुपतायाः किंचिद्गुणं भेदकनिच्छतीभिः ।
आराधितो द्धा मनुरप्सराभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥
आराधितो द्धा मनुरप्सराभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-41
स्फुरत्तुषारंशुमरीचिजालविनिह्नुताः स्फाटिकसौधपङ्क्तीः ।
आरुह्य नार्यः क्षणदासु यस्यां नभोगता देव्य इव व्यराजन् ॥
आरुह्य नार्यः क्षणदासु यस्यां नभोगता देव्य इव व्यराजन् ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-42
कान्तेन्दुकान्तोपलदुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्नः ।
उच्चैरधःपातिपयोमुचो पि समूहमूहुः पयसां प्रणाल्यः ॥
उच्चैरधःपातिपयोमुचो पि समूहमूहुः पयसां प्रणाल्यः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-43
रतौ ह्रिया यत्न निशम्य दीपाञ्जालागताभ्यो धिगृहं गृहिण्यः ।
बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥
बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-44
यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः ।
चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥
चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-45
सावर्ण्यभाजः प्रतिभागताया लक्ष्यैः स्मरापाण्डुतया तरुण्याः ।
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-46
शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनाम् ।
यस्यामलिन्देषु न चक्रुरेव मुग्धङ्गना गोमयगोमुखानि ॥
यस्यामलिन्देषु न चक्रुरेव मुग्धङ्गना गोमयगोमुखानि ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-47
गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः ।
हरिन्मणिश्यामत्तृणाभिरामैर्गृहाणि नीध्रैरिव यत्र तेजुः ॥
हरिन्मणिश्यामत्तृणाभिरामैर्गृहाणि नीध्रैरिव यत्र तेजुः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-48
बृहत्तुलैरप्यतुलैर्वितानमालावनद्धैरपि चावितानैः ।
रेजे विचित्रैरपि या सचित्रैर्गृहैर्विशालैरपि भूरिशालैः ॥
रेजे विचित्रैरपि या सचित्रैर्गृहैर्विशालैरपि भूरिशालैः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-49
चिक्रंसया कृत्रिमपत्रिपंक्तेः कपोतपालीषु निकेतनानाम् ।
मार्जारमप्यानतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥
मार्जारमप्यानतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-50
क्षितिप्रतिष्ठोऽपि मुखारबिन्दैर्वधूजनश्चन्द्रमधश्चकार ।
अतीतनक्षत्रपथानि यत्र प्रासादशृङ्गाणि मुधाध्यरोहत् ॥
अतीतनक्षत्रपथानि यत्र प्रासादशृङ्गाणि मुधाध्यरोहत् ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-51
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्द्धयन्तीः ।
यस्यांसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥
यस्यांसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-52
सुगन्धितामप्रतियत्नपूर्वं बिभ्रन्ति यत्र प्रमदाय पुंसाम् ।
मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥
मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-53
रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः ।
रुतानि शृण्वन् वयसां गणो न्तेवासित्वमाप स्फुटमङ्गनानाम् ॥
रुतानि शृण्वन् वयसां गणो न्तेवासित्वमाप स्फुटमङ्गनानाम् ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-54
छन्नेष्वपि स्पष्टतरेषु यत्रे स्वच्छानि नारीकुचमण्डलेषु ।
आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि ॥
आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-55
यस्यमजिह्मा महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः ।
जनैरजातस्खलनैर्न जातु द्वये प्यमुच्यन्त विनीतमार्गाः ॥
जनैरजातस्खलनैर्न जातु द्वये प्यमुच्यन्त विनीतमार्गाः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-56
परस्परर्द्धिपरार्ध्यरुपाः पौरस्त्रियो यत्र विधाय वेधाः ।
श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णॉपमावाच्यमलं भभार्ज ॥
श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णॉपमावाच्यमलं भभार्ज ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-57
क्षणं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपदास्तदेव ।
अध्यूषुषस्तामभवन् जनस्य याः संपदस्ता मनसो प्यभूमिः ॥
अध्यूषुषस्तामभवन् जनस्य याः संपदस्ता मनसो प्यभूमिः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-58
कला दधानः सकलाः स्वभाभिरुद्भासयन् सौधसिताभिराशाः ।
यां रेवतीजानिरियेष ह्यतुं न रौहिणेयो नच रोहिणीशः ॥
यां रेवतीजानिरियेष ह्यतुं न रौहिणेयो नच रोहिणीशः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-59
बाणाहवव्याहतशम्भुशक्तेरासत्तिमासद्य जनार्दनस्य ।
शरीरिणा जैत्रशरेण यत्रे निःशङ्कमूषे मकरध्वजेन ॥
शरीरिणा जैत्रशरेण यत्रे निःशङ्कमूषे मकरध्वजेन ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-60
निषेव्यमाणेन शिवैरुद्भिरध्यास्यमाना हरिणा चिराय ।
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाह्वास्त मेरावमरावतीं या ॥
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाह्वास्त मेरावमरावतीं या ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-61
स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः ।
विशेषको वा विशिशेष यस्याः श्रियं त्रिलिकीतिलकः स एव ॥
विशेषको वा विशिशेष यस्याः श्रियं त्रिलिकीतिलकः स एव ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-62
तामीक्षमाणः स पुरीं पुरस्तात् प्रापत् प्रतोलीमतुलप्रतापः ।
वज्रप्रभाक्रान्तसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥
वज्रप्रभाक्रान्तसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-63
प्रजा इवङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-64
श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा यत्नेन निश्चक्रमुरश्ववाराः ॥
परस्परोत्पीडितजानुभागा यत्नेन निश्चक्रमुरश्ववाराः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-65
निरन्तरालेऽपि विमुच्यमाने दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्द्विपैरसंबाधमयांबभूवे ॥
तेजोमहद्भिस्तमसेव दीपैर्द्विपैरसंबाधमयांबभूवे ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-66
शनैरनीयन्त रयात् पतन्तो रथाः क्षितिं हस्तिनखादखेदैः ।
सयत्नसूतायतरश्मिभुग्नग्रीवान्तसंसक्तयुगैस्तुरङ्गैः ॥
सयत्नसूतायतरश्मिभुग्नग्रीवान्तसंसक्तयुगैस्तुरङ्गैः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-67
बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।
प्रायेण निष्क्रामति चक्रपाणौ नेष्टं पुरो द्वारवतीत्वमासीत् ॥
प्रायेण निष्क्रामति चक्रपाणौ नेष्टं पुरो द्वारवतीत्वमासीत् ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-68
पारेजलं नीरनिधेरपश्यन्मुरारिनीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-69
लक्ष्मीभृतोऽम्भोधितटाधिवासान् द्रुमानसौ नीरदनीलभासः ।
लतावधूसंप्रयुजोऽधिवेलं बहुकृतान् स्वानिव पश्यति स्म ॥
लतावधूसंप्रयुजोऽधिवेलं बहुकृतान् स्वानिव पश्यति स्म ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-70
आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-70
आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-71
पीत्वा जलानां निधिनातिगर्धाद् वृद्धिं गतेऽप्यात्मनि नैव मान्तीः ।
क्षिप्ता इवेन्दोः सारुचोऽधिवेलं मुक्तावलीराकलयांचकार ॥
क्षिप्ता इवेन्दोः सारुचोऽधिवेलं मुक्तावलीराकलयांचकार ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-72
साटोपमुर्वीमनिशं मदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी ।
तान्येकदेशान्निभृतं पयोधौ सोऽम्भांसि मेधान् पिबतो ददर्श ॥
तान्येकदेशान्निभृतं पयोधौ सोऽम्भांसि मेधान् पिबतो ददर्श ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-73
उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः ।
आलोकयामाअ हरिः पतन्तीर्नदीः स्मृतीर्वेदमिवाम्बुराशिम् ॥
आलोकयामाअ हरिः पतन्तीर्नदीः स्मृतीर्वेदमिवाम्बुराशिम् ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-74
विक्रीय दिश्यानि धनान्युरुणि द्वैप्यानसावुत्तमलाभभाजः ।
तरीषु तत्र्त्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् ॥
तरीषु तत्र्त्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-75
उप्तित्सवोऽन्तर्नदभर्त्तुरुच्चकैर्गरीयसा निःश्वसितानिलेन ।
पयांसि भक्त्या गरूडध्वजस्य ध्वजानिवोच्चिक्षिपिरे फणीन्द्राः ॥
पयांसि भक्त्या गरूडध्वजस्य ध्वजानिवोच्चिक्षिपिरे फणीन्द्राः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-76
तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।
प्रत्युज्जगामेव गुरुप्रमोदप्रसारिओत्तुङ्गतरङ्गबाहुः ॥
प्रत्युज्जगामेव गुरुप्रमोदप्रसारिओत्तुङ्गतरङ्गबाहुः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-77
उत्सर्जिताम्भःकणिको नभस्वानौदन्वतः स्वेदलवान् ममार्ज ।
तस्यानुवेलं व्रजतोऽतिवेलमैलालतास्फालनलब्धगन्धः ॥
तस्यानुवेलं व्रजतोऽतिवेलमैलालतास्फालनलब्धगन्धः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-78
उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-79
लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमापुः ॥
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमापुः ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-80
तुरगशताकुलस्य परितं परमेकतुरङ्गजन्मनः प्रमथितभूभृतः परि
तिपथं मथितस्य भृशं महीभृता ।
परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय- श्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत् ॥
परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय- श्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत् ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
श्लोक सं.-81
भृशं महीभृता परितपितस्य भृशं परितः सततं धृतश्रियः ।
जलनिधेश्च तदाभवदन्तरं महत् ॥
जलनिधेश्च तदाभवदन्तरं महत् ॥
सन्दर्भ
—शीघ्र ही प्रदर्शित होगा
अन्वय
—शीघ्र ही प्रदर्शित होगा
प्रसङ्ग
—शीघ्र ही प्रदर्शित होगा
व्याख्या
—शीघ्र ही प्रदर्शित होगा
टिप्पणी
—शीघ्र ही प्रदर्शित होगा
हिन्दी अर्थ
—शीघ्र ही प्रदर्शित होगा
कौबीरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः ।
अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ॥ १ ॥
जगत्पवितैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः ।
यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभरांबभूवे ॥ २ ॥
मृणालसूत्रामलमन्तरेण स्थितश्चल्चमरयोर्द्वयं सः ।
भेजे भितः पातुकसिद्धसिन्धोरभूतपूर्वां श्रियमम्बुराशेः ॥ ३ ॥
चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः ।
अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि ॥ ४ ॥
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा ।
अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ ५ ॥
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम् ।
वंहीयसा दीप्तिवितानकेअन चकासयामासतुरुल्लसन्ती ॥ ६ ॥
निसर्गरक्तैर्वलयावबद्दहताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।
व्यद्योतताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासौ ॥ ७ ॥
उभौ यदि व्योम्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ८ ॥
तेनाम्भसां सारमयः पयोधेर्दध्रे मणिर्दीधितिदीपिताशः ।
अन्तर्वसन् बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥ ९ ॥
सुक्तामयं सारास्नावलम्बि भाति स्म दामाप्रपदीनमस्य ।
अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिस्रोतसः सन्ततधारमम्भः ॥ १० ॥
स इन्द्रनीलस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः ।
विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥ ११ ॥
प्रसाधितस्याथ मुरद्विषो भूद न्यैव लक्ष्मीरिति युक्तमेतत् ।
वपुष्यशेषे खिललोककान्ता सानन्यकाम्या ह्युसीतरा तु ॥ १२ - १ ॥
कपाटविस्तीर्णमनोरमोरःस्थलश्रीललनस्य तस्य ।
आनन्दिताशोषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ १२ - २ ॥
प्राणच्छिदा दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन ।
प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम् ॥ १३ ॥
आकर्षतेवोर्ध्वमपि क्रशीयानत्युन्नतत्वात् कुचमण्डलेन ।
ननाम मध्यो तिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥ १४ ॥
यां यां प्रियः प्रैक्षत कातराक्षीं सा सा ह्रिया नम्रमुखी बभूव ।
निःशङ्कमन्याः सममाहितेर्ष्यैस्तत्रान्तरे जघ्नुरमुं कटाक्षैः ॥ १५ ॥
तस्यातसीसूनसमानभासो भ्राम्यन्मयूखावलिमण्डलेन ।
चक्रेण रेजे यमुनाजलौघः स्फुरन्महावर्त इवैकबाहुः ॥ १६ ॥
विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचिदस्खलन्ती ।
नित्यं हरेः सन्निहिता निकामं कौमोदकी मोदयति स्म चेतः ॥ १७ ॥
न केवलं यः स्वतया मुरारेरनन्यसाधारणतां दधानः ।
अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव स नन्दको भूत् ॥ १८ ॥
न नीतमन्येन नतिं कदाचित् कर्णान्तिकप्राप्तगुणं क्रियासु ।
विधेयमस्याभवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥ १९ ॥
प्रवद्धमन्द्राम्बुदनादधीरं । कृष्णार्णवाभ्यर्णचरैकहंसः ।
मन्दानिलापूरकृतं दधानो इन्ध्वानमश्रूयत पाञ्चजन्यः ॥ २० ॥
रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रतिषिद्धमार्गम् ।
महारथः पुण्यरथं स शार्ङ्गी क्षिप्रं क्षपानाथ इवाधिरुढः ॥ २१ ॥
द्वजाग्रधामा ददृशे थ शौरेः संक्रान्तमूर्तिर्मणिमेदिनीषु ।
फणावतस्त्रासयितुं रसायास्तलं विविक्षुरिव पन्नगारिः ॥ २२ ॥
यियासतस्तस्य महीध्ररन्ध्रभिदा पटीयान् पटहप्रणादः ।
जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयांचकार ॥ २३ ॥
यतः स धर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिना ततो धः ।
महाभराभुग्नशिरःसहस्रसाहायकव्यग्रभुजं प्रसस्रे ॥ २४ ॥
अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि ।
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयमन्वयुस्तम् ॥ २५ ॥
श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः ।
आनेमिमग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुबिरे रथौघैः ॥ २६ ॥
न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।
अचेष्टताष्टापदभूमिरेणुः खुराहतो यत्सदृशं गरिम्णः ॥ २७ ॥
निरुध्यमाना यदुभिः कथंचि= न्मुहुर्यदु्च्चिक्षिपुरग्रपादौ ।
ध्रुवं गुरून् मार्गरुधः करीन्द्रानुल्लङ्घ्य गन्तुं तुरगास्तदीषुः ॥ २८ ॥
अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।
प्रक्रीडितान् रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान् पथिभ्यः ॥ २९ ॥
दिदृक्षमाणाः प्रतिरथ्यमाययुर्मुररिमारादनघं जनौघाः ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥ ३० ॥
उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकिनीभीः ।
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान् विदामास शनैर्न यातम् ॥ ३१ ॥
मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती कांचनभूमिभासा ।
तुरङ्गकान्ताननहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥ ३२ ॥
कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ॥ ३३ ॥
त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपद्प्रसरस्य सीमा ।
अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु ॥ ३४ ॥
रथाङ्गभर्त्रे भिनवं वराय यस्याः पितेव प्रतिपादितायाः ।
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥ ३५ ॥
यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खक्युलाकुलेन ।
वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रो न्वहमन्वकारि ॥ ३६ ॥
वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुधिरम्बुराशिः ।
लोलैरलोलद्युतिभाञ्जि मुष्णन् रत्नानि रत्नाकरतामवाप ॥ ३७ ॥
अम्भश्च्युतः कोमलरत्नराशीन् अपांपतिः फेनपिनद्धभासः ।
यत्रातपं दातुमिवोपतल्पं विसारयामास तरङ्गहस्तैः ॥ ३८ ॥
यत्सालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।
महोर्भिभिर्व्याहतवाञ्छितार्थैर्व्रीडादिवाभ्याशगतैर्विलिल्ये ॥ ३९ ॥
कुतूहलेनेव जवादुपेत्य प्राकारभित्त्या सहसा निषिद्धः ।
रसन्नगदाद् भृशमम्बुवर्षव्याजेन यस्यां बहिरम्बुवाहः ॥ ४० ॥
यदङ्गनारुपसरुपतायाः किंचिद्गुणं भेदकनिच्छतीभिः ।
आराधितो द्धा मनुरप्सराभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥ ४१ ॥
स्फुरत्तुषारंशुमरीचिजालविनिह्नुताः स्फाटिकसौधपङ्क्तीः ।
आरुह्य नार्यः क्षणदासु यस्यां नभोगता देव्य इव व्यराजन्??४२ ॥
कान्तेन्दुकान्तोपलदुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्नः ।
उच्चैरधःपातिपयोमुचो पि समूहमूहुः पयसां प्रणाल्यः ॥ ४३ ॥
रतौ ह्रिया यत्न निशम्य दीपाञ्जालागताभ्यो धिगृहं गृहिण्यः ।
बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥ ४४ ॥
यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः ।
चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥ ४५ ॥
सावर्ण्यभाजः प्रतिभागताया लक्ष्यैः स्मरापाण्डुतया तरुण्याः ।
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥ ४६ ॥
शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनाम् ।
यस्यामलिन्देषु न चक्रुरेव मुग्धङ्गना गोमयगोमुखानि ॥ ४७ ॥
गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः ।
हरिन्मणिश्यामत्तृणाभिरामैर्गृहाणि नीध्रैरिव यत्र तेजुः ॥ ४८ ॥
बृहत्तुलैरप्यतुलैर्वितानमालावनद्धैरपि चावितानैः ।
रेजे विचित्रैरपि या सचित्रैर्गृहैर्विशालैरपि भूरिशालैः ॥ ४९ ॥
चिक्रंसया कृत्रिमपत्रिपंक्तेः कपोतपालीषु निकेतनानाम् ।
मार्जारमप्यानतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥ ५० ॥
क्षितिप्रतिष्ठोऽपि मुखारबिन्दैर्वधूजनश्चन्द्रमधश्चकार ।
अतीतनक्षत्रपथानि यत्र प्रासादशृङ्गाणि मुधाध्यरोहत् ॥ ५१ ॥
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्द्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥ ५२ ॥
सुगन्धितामप्रतियत्नपूर्वं बिभ्रन्ति यत्र प्रमदाय पुंसाम् ।
मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥ ५३ ॥
रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः ।
रुतानि शृण्वन् वयसां गणो न्तेवासित्वमाप स्फुटमङ्गनानाम् ॥ ५४ ॥
छन्नेष्वपि स्पष्टतरेषु यत्रे स्वच्छानि नारीकुचमण्डलेषु ।
आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि ॥ ५५ ॥
यस्यामजिह्मा महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः ।
जनैरजातस्खलनैर्न जातु द्वये प्यमुच्यन्त विनीतमार्गाः ॥ ५६ ॥
परस्परर्द्धिपरार्ध्यरुपाः पौरस्त्रियो यत्र विधाय वेधाः ।
श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णॉपमावाच्यमलं भभार्ज ॥ ५७ ॥
क्षणं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपदास्तदेव ।
अध्यूषुषस्तामभवन् जनस्य याः संपदस्ता मनसो प्यभूमिः ॥ ५८ ॥
कला दधानः सकलाः स्वभाभिरुद्भासयन् सौधसिताभिराशाः ।
यां रेवतीजानिरियेष ह्यतुं न रौहिणेयो नच रोहिणीशः ॥ ६९ ॥
बाणाहवव्याहतशम्भुशक्तेरासत्तिमासद्य जनार्दनस्य ।
शरीरिणा जैत्रशरेण यत्रे निःशङ्कमूषे मकरध्वजेन ॥ ६० ॥
निषेव्यमाणेन शिवैरुद्भिरध्यास्यमाना हरिणा चिराय ।
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाह्वास्त मेरावमरावतीं या ॥ ६१ ॥
स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः ।
विशेषको वा विशिशेष यस्याः श्रियं त्रिलिकीतिलकः स एव ॥ ६२ ॥
तामीक्षमाणः स पुरीं पुरस्तात् प्रापत् प्रतोलीमतुलप्रतापः ।
वज्रप्रभाक्रान्तसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥ ६३ ॥
प्रजा इवङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥ ६४ ॥
श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा यत्नेन निश्चक्रमुरश्ववाराः ॥ ६५ ॥
निरन्तरालेऽपि विमुच्यमाने दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्द्विपैरसंबाधमयांबभूवे ॥ ६६ ॥
शनैरनीयन्त रयात् पतन्तो रथाः क्षितिं हस्तिनखादखेदैः ।
सयत्नसूतायतरश्मिभुग्नग्रीवान्तसंसक्तयुगैस्तुरङ्गैः ॥ ६७ ॥
बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।
प्रायेण निष्क्रामति चक्रपाणौ नेष्टं पुरो द्वारवतीत्वमासीत् ॥ ६८ ॥
पारेजलं नीरनिधेरपश्यन्मुरारिनीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ६९ ॥
लक्ष्मीभृतोऽम्भोधितटाधिवासान् द्रुमानसौ नीरदनीलभासः ।
लतावधूसंप्रयुजोऽधिवेलं बहुकृतान् स्वानिव पश्यति स्म ॥ ७० ॥
आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥ ७१ ॥
पीत्वा जलानां निधिनातिगर्धाद् वृद्धिं गतेऽप्यात्मनि नैव मान्तीः ।
क्षिप्ता इवेन्दोः सारुचोऽधिवेलं मुक्तावलीराकलयांचकार ॥ ७२ ॥
साटोपमुर्वीमनिशं मदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी ।
तान्येकदेशान्निभृतं पयोधौ सोऽम्भांसि मेधान् पिबतो ददर्श ॥ ७३ ॥
उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः ।
आलोकयामाअ हरिः पतन्तीर्नदीः स्मृतीर्वेदमिवाम्बुराशिम् ॥ ७४ ॥
विक्रीय दिश्यानि धनान्युरुणि द्वैप्यानसावुत्तमलाभभाजः ।
तरीषु तत्र्त्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् ॥ ७५ ॥
उप्तित्सवोऽन्तर्नदभर्त्तुरुच्चकैर्गरीयसा निःश्वसितानिलेन ।
पयांसि भक्त्या गरूडध्वजस्य ध्वजानिवोच्चिक्षिपिरे फणीन्द्राः ॥ ७६ ॥
तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।
प्रत्युज्जगामेव गुरुप्रमोदप्रसारिओत्तुङ्गतरङ्गबाहुः ॥ ७७ ॥
उत्सर्जिताम्भःकणिको नभस्वानौदन्वतः स्वेदलवान् ममार्ज ।
तस्यानुवेलं व्रजतोऽतिवेलमैलालतास्फालनलब्धगन्धः ॥ ७८ ॥
उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ ७९ ॥
लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमापुः ॥ ८० ॥
तुरगशताकुलस्य परितं परमेकतुरङ्गजन्मनः
प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।
परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय-
श्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत् ॥ ८१ ॥
इति श्रीमाघभट्ट्विरचिते शिशपालवधकाव्ये यात्रावर्णनं नाम तृतीयः सर्गः ॥
अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ॥ १ ॥
जगत्पवितैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः ।
यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभरांबभूवे ॥ २ ॥
मृणालसूत्रामलमन्तरेण स्थितश्चल्चमरयोर्द्वयं सः ।
भेजे भितः पातुकसिद्धसिन्धोरभूतपूर्वां श्रियमम्बुराशेः ॥ ३ ॥
चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः ।
अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि ॥ ४ ॥
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा ।
अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ ५ ॥
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम् ।
वंहीयसा दीप्तिवितानकेअन चकासयामासतुरुल्लसन्ती ॥ ६ ॥
निसर्गरक्तैर्वलयावबद्दहताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।
व्यद्योतताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासौ ॥ ७ ॥
उभौ यदि व्योम्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ८ ॥
तेनाम्भसां सारमयः पयोधेर्दध्रे मणिर्दीधितिदीपिताशः ।
अन्तर्वसन् बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥ ९ ॥
सुक्तामयं सारास्नावलम्बि भाति स्म दामाप्रपदीनमस्य ।
अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिस्रोतसः सन्ततधारमम्भः ॥ १० ॥
स इन्द्रनीलस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः ।
विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥ ११ ॥
प्रसाधितस्याथ मुरद्विषो भूद न्यैव लक्ष्मीरिति युक्तमेतत् ।
वपुष्यशेषे खिललोककान्ता सानन्यकाम्या ह्युसीतरा तु ॥ १२ - १ ॥
कपाटविस्तीर्णमनोरमोरःस्थलश्रीललनस्य तस्य ।
आनन्दिताशोषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ १२ - २ ॥
प्राणच्छिदा दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन ।
प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम् ॥ १३ ॥
आकर्षतेवोर्ध्वमपि क्रशीयानत्युन्नतत्वात् कुचमण्डलेन ।
ननाम मध्यो तिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥ १४ ॥
यां यां प्रियः प्रैक्षत कातराक्षीं सा सा ह्रिया नम्रमुखी बभूव ।
निःशङ्कमन्याः सममाहितेर्ष्यैस्तत्रान्तरे जघ्नुरमुं कटाक्षैः ॥ १५ ॥
तस्यातसीसूनसमानभासो भ्राम्यन्मयूखावलिमण्डलेन ।
चक्रेण रेजे यमुनाजलौघः स्फुरन्महावर्त इवैकबाहुः ॥ १६ ॥
विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचिदस्खलन्ती ।
नित्यं हरेः सन्निहिता निकामं कौमोदकी मोदयति स्म चेतः ॥ १७ ॥
न केवलं यः स्वतया मुरारेरनन्यसाधारणतां दधानः ।
अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव स नन्दको भूत् ॥ १८ ॥
न नीतमन्येन नतिं कदाचित् कर्णान्तिकप्राप्तगुणं क्रियासु ।
विधेयमस्याभवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥ १९ ॥
प्रवद्धमन्द्राम्बुदनादधीरं । कृष्णार्णवाभ्यर्णचरैकहंसः ।
मन्दानिलापूरकृतं दधानो इन्ध्वानमश्रूयत पाञ्चजन्यः ॥ २० ॥
रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रतिषिद्धमार्गम् ।
महारथः पुण्यरथं स शार्ङ्गी क्षिप्रं क्षपानाथ इवाधिरुढः ॥ २१ ॥
द्वजाग्रधामा ददृशे थ शौरेः संक्रान्तमूर्तिर्मणिमेदिनीषु ।
फणावतस्त्रासयितुं रसायास्तलं विविक्षुरिव पन्नगारिः ॥ २२ ॥
यियासतस्तस्य महीध्ररन्ध्रभिदा पटीयान् पटहप्रणादः ।
जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयांचकार ॥ २३ ॥
यतः स धर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिना ततो धः ।
महाभराभुग्नशिरःसहस्रसाहायकव्यग्रभुजं प्रसस्रे ॥ २४ ॥
अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि ।
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयमन्वयुस्तम् ॥ २५ ॥
श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः ।
आनेमिमग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुबिरे रथौघैः ॥ २६ ॥
न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।
अचेष्टताष्टापदभूमिरेणुः खुराहतो यत्सदृशं गरिम्णः ॥ २७ ॥
निरुध्यमाना यदुभिः कथंचि= न्मुहुर्यदु्च्चिक्षिपुरग्रपादौ ।
ध्रुवं गुरून् मार्गरुधः करीन्द्रानुल्लङ्घ्य गन्तुं तुरगास्तदीषुः ॥ २८ ॥
अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।
प्रक्रीडितान् रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान् पथिभ्यः ॥ २९ ॥
दिदृक्षमाणाः प्रतिरथ्यमाययुर्मुररिमारादनघं जनौघाः ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥ ३० ॥
उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकिनीभीः ।
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान् विदामास शनैर्न यातम् ॥ ३१ ॥
मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती कांचनभूमिभासा ।
तुरङ्गकान्ताननहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥ ३२ ॥
कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ॥ ३३ ॥
त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपद्प्रसरस्य सीमा ।
अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु ॥ ३४ ॥
रथाङ्गभर्त्रे भिनवं वराय यस्याः पितेव प्रतिपादितायाः ।
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥ ३५ ॥
यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खक्युलाकुलेन ।
वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रो न्वहमन्वकारि ॥ ३६ ॥
वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुधिरम्बुराशिः ।
लोलैरलोलद्युतिभाञ्जि मुष्णन् रत्नानि रत्नाकरतामवाप ॥ ३७ ॥
अम्भश्च्युतः कोमलरत्नराशीन् अपांपतिः फेनपिनद्धभासः ।
यत्रातपं दातुमिवोपतल्पं विसारयामास तरङ्गहस्तैः ॥ ३८ ॥
यत्सालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।
महोर्भिभिर्व्याहतवाञ्छितार्थैर्व्रीडादिवाभ्याशगतैर्विलिल्ये ॥ ३९ ॥
कुतूहलेनेव जवादुपेत्य प्राकारभित्त्या सहसा निषिद्धः ।
रसन्नगदाद् भृशमम्बुवर्षव्याजेन यस्यां बहिरम्बुवाहः ॥ ४० ॥
यदङ्गनारुपसरुपतायाः किंचिद्गुणं भेदकनिच्छतीभिः ।
आराधितो द्धा मनुरप्सराभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥ ४१ ॥
स्फुरत्तुषारंशुमरीचिजालविनिह्नुताः स्फाटिकसौधपङ्क्तीः ।
आरुह्य नार्यः क्षणदासु यस्यां नभोगता देव्य इव व्यराजन्??४२ ॥
कान्तेन्दुकान्तोपलदुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्नः ।
उच्चैरधःपातिपयोमुचो पि समूहमूहुः पयसां प्रणाल्यः ॥ ४३ ॥
रतौ ह्रिया यत्न निशम्य दीपाञ्जालागताभ्यो धिगृहं गृहिण्यः ।
बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥ ४४ ॥
यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः ।
चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥ ४५ ॥
सावर्ण्यभाजः प्रतिभागताया लक्ष्यैः स्मरापाण्डुतया तरुण्याः ।
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥ ४६ ॥
शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनाम् ।
यस्यामलिन्देषु न चक्रुरेव मुग्धङ्गना गोमयगोमुखानि ॥ ४७ ॥
गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः ।
हरिन्मणिश्यामत्तृणाभिरामैर्गृहाणि नीध्रैरिव यत्र तेजुः ॥ ४८ ॥
बृहत्तुलैरप्यतुलैर्वितानमालावनद्धैरपि चावितानैः ।
रेजे विचित्रैरपि या सचित्रैर्गृहैर्विशालैरपि भूरिशालैः ॥ ४९ ॥
चिक्रंसया कृत्रिमपत्रिपंक्तेः कपोतपालीषु निकेतनानाम् ।
मार्जारमप्यानतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥ ५० ॥
क्षितिप्रतिष्ठोऽपि मुखारबिन्दैर्वधूजनश्चन्द्रमधश्चकार ।
अतीतनक्षत्रपथानि यत्र प्रासादशृङ्गाणि मुधाध्यरोहत् ॥ ५१ ॥
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्द्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥ ५२ ॥
सुगन्धितामप्रतियत्नपूर्वं बिभ्रन्ति यत्र प्रमदाय पुंसाम् ।
मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥ ५३ ॥
रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः ।
रुतानि शृण्वन् वयसां गणो न्तेवासित्वमाप स्फुटमङ्गनानाम् ॥ ५४ ॥
छन्नेष्वपि स्पष्टतरेषु यत्रे स्वच्छानि नारीकुचमण्डलेषु ।
आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि ॥ ५५ ॥
यस्यामजिह्मा महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः ।
जनैरजातस्खलनैर्न जातु द्वये प्यमुच्यन्त विनीतमार्गाः ॥ ५६ ॥
परस्परर्द्धिपरार्ध्यरुपाः पौरस्त्रियो यत्र विधाय वेधाः ।
श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णॉपमावाच्यमलं भभार्ज ॥ ५७ ॥
क्षणं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपदास्तदेव ।
अध्यूषुषस्तामभवन् जनस्य याः संपदस्ता मनसो प्यभूमिः ॥ ५८ ॥
कला दधानः सकलाः स्वभाभिरुद्भासयन् सौधसिताभिराशाः ।
यां रेवतीजानिरियेष ह्यतुं न रौहिणेयो नच रोहिणीशः ॥ ६९ ॥
बाणाहवव्याहतशम्भुशक्तेरासत्तिमासद्य जनार्दनस्य ।
शरीरिणा जैत्रशरेण यत्रे निःशङ्कमूषे मकरध्वजेन ॥ ६० ॥
निषेव्यमाणेन शिवैरुद्भिरध्यास्यमाना हरिणा चिराय ।
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाह्वास्त मेरावमरावतीं या ॥ ६१ ॥
स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः ।
विशेषको वा विशिशेष यस्याः श्रियं त्रिलिकीतिलकः स एव ॥ ६२ ॥
तामीक्षमाणः स पुरीं पुरस्तात् प्रापत् प्रतोलीमतुलप्रतापः ।
वज्रप्रभाक्रान्तसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥ ६३ ॥
प्रजा इवङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥ ६४ ॥
श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा यत्नेन निश्चक्रमुरश्ववाराः ॥ ६५ ॥
निरन्तरालेऽपि विमुच्यमाने दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्द्विपैरसंबाधमयांबभूवे ॥ ६६ ॥
शनैरनीयन्त रयात् पतन्तो रथाः क्षितिं हस्तिनखादखेदैः ।
सयत्नसूतायतरश्मिभुग्नग्रीवान्तसंसक्तयुगैस्तुरङ्गैः ॥ ६७ ॥
बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।
प्रायेण निष्क्रामति चक्रपाणौ नेष्टं पुरो द्वारवतीत्वमासीत् ॥ ६८ ॥
पारेजलं नीरनिधेरपश्यन्मुरारिनीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ६९ ॥
लक्ष्मीभृतोऽम्भोधितटाधिवासान् द्रुमानसौ नीरदनीलभासः ।
लतावधूसंप्रयुजोऽधिवेलं बहुकृतान् स्वानिव पश्यति स्म ॥ ७० ॥
आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥ ७१ ॥
पीत्वा जलानां निधिनातिगर्धाद् वृद्धिं गतेऽप्यात्मनि नैव मान्तीः ।
क्षिप्ता इवेन्दोः सारुचोऽधिवेलं मुक्तावलीराकलयांचकार ॥ ७२ ॥
साटोपमुर्वीमनिशं मदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी ।
तान्येकदेशान्निभृतं पयोधौ सोऽम्भांसि मेधान् पिबतो ददर्श ॥ ७३ ॥
उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः ।
आलोकयामाअ हरिः पतन्तीर्नदीः स्मृतीर्वेदमिवाम्बुराशिम् ॥ ७४ ॥
विक्रीय दिश्यानि धनान्युरुणि द्वैप्यानसावुत्तमलाभभाजः ।
तरीषु तत्र्त्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् ॥ ७५ ॥
उप्तित्सवोऽन्तर्नदभर्त्तुरुच्चकैर्गरीयसा निःश्वसितानिलेन ।
पयांसि भक्त्या गरूडध्वजस्य ध्वजानिवोच्चिक्षिपिरे फणीन्द्राः ॥ ७६ ॥
तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।
प्रत्युज्जगामेव गुरुप्रमोदप्रसारिओत्तुङ्गतरङ्गबाहुः ॥ ७७ ॥
उत्सर्जिताम्भःकणिको नभस्वानौदन्वतः स्वेदलवान् ममार्ज ।
तस्यानुवेलं व्रजतोऽतिवेलमैलालतास्फालनलब्धगन्धः ॥ ७८ ॥
उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ ७९ ॥
लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमापुः ॥ ८० ॥
तुरगशताकुलस्य परितं परमेकतुरङ्गजन्मनः
प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।
परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय-
श्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत् ॥ ८१ ॥
इति श्रीमाघभट्ट्विरचिते शिशपालवधकाव्ये यात्रावर्णनं नाम तृतीयः सर्गः ॥