नैषधीयचरितम्- पंचम प्रश्नपत्र

 

महाकविश्रीहर्षप्रणीत

नैषधीयचरितम्

प्रथम सर्ग

 

निपीय यस्य क्षितिरक्षिणः कथां, तथाऽद्रियन्ते बुधाः सुधामापि।

   नलः सितच्छत्रितकीर्तिमण्डलः राशिरासीन्महसां महोज्ज्वलः ।।1।।

 

अन्वयः-यस्य क्षितिरक्षिणः कथां निपीय बुधाः सुधाम् अपि तथा   आद्रियन्ते। तच्छत्रितकीर्तिमण्डलः महसां राशिः महोज्ज्चलः सः नलः आसीत्।

व्याख्या-यस्य- प्रकृतस्य क्षितिरिक्षिण:=पृथ्वीपालस्य नलस्य कथाम-उपाख्यानम् निपीय=- नितरामास्वाद, सादरं श्रुत्वेत्यर्थेः बुधा:=धीमन्तः सुधाम = अमृतम् अपि। तथा-तेन प्रकारेण। आद्रियन्ते= आदरं कुर्वन्ति, भूपतेः नलस्य कथां सुधामपेक्ष्य बहु मन्यन्ते सुमतयों देवाः वैति भावः सितच्छत्रितकीर्तिमण्डल: = श्वेतात, पत्रीकृतयशोमण्डलः महसामु=तेजसाम्। राशि: =समूहः, रविरिवेति भावः महोज्ज्वल:- महै.-उत्सवैः, उज्ज्वल: -दीप्यमानः, नित्यमहोत्सवशालीत्यर्थः सः=निषधदेशाथिपतिः नल-नलः नाम आसीत्=-बभूव।

 

हिन्दी अर्थ -जिस पृथ्वीपलक राजा नल की कथा को सुनकर विद्वान् लोग (अमृतभोजी देवता लोग) अमृत का भी वैसा (राजा नल की कथा के समान) आदर नहीं करते हैं। अपने कीर्तिसमूह को शुभछत्र बनाने वाले तथा नित्यमहोत्सव वाले वे महातेजस्वी राजा नल हुए।

 

 

रसै कथा यस्य सुधाऽवधीरिणी नलः भूजानिरभूद्गुणाद्भुतः

सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डलः।। 2।।

अन्वयः-यस्य कथा रसैः सुधाऽवधीरिणी, भूजानिः सः नलः सुवर्णदण्डैकसितातपत्रितज्चलत्प्रतापा-वलिकीतिमण्डलः गुणाद्भुतः अभू्त।

व्याख्या- यस्य -नलस्य कथा-उपाख्यानम् रसै: =स्वादैः श्रृंगारादिभिः नवभिः रसैः वा। धावधीरिणी = अमृततिरस्कारिणी। भूजानि: = भूपतिः सः नल-= भूपः सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापा-वलिकीर्तिमण्डल:=स्वर्णदण्डैकशुक्लच्छत्रितदीप्यमानतेज:पङक्तियशोमण्डलः गुणाद्भुतः=शौर्यदाक्षिष्यादिभिः आश्चर्यभूतः,लोकातिशयमहिमा इत्यर्यः अभूत्-आसीत्।

 

हिन्दी अर्थ -जिस राजा नल की कथा स्वाद अथवा श्रृंगारादि नवरसों से अमृत को तिरस्कृत करनेवाली है, ऐसे वे भूपति नल दीप्यमान तेज की पड्क्ति को सुवर्णदण्ड तथा कीर्तिसमूह को श्वेतछत्र बनानेवाले शौर्यदाक्षिण्यादि गुणों से अद्भुत थे।

 पवित्रमत्रातनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा।

कथं सा मद्गिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति ।। ३॥

 

अन्वयः-अत्र युगे यत्कथा स्मृता रसक्षालनया इव जगतु पवित्रमु आतनुते। सा आविलाम् अपि स्वसेविनीम् एव मद् गिरं कथं पवित्रयिष्यति

व्याख्या -अत्र=अस्मिन्। युगे- कलियुगे। यत्कथा- यस्य= नलस्य, कथा- उपख्यानम्, स्मृता-स्मर्यमाणा, स्मृतिपथं नीता। रसक्षालनया इव=-जलधावनेन इवं जगत्-ससारम्, लोकम्। पवित्रम्- विशुद्धम्। आतनुते- करोति। सा-नलकथा, आविलाम् अपि- कलुषाम् अपि, सदोषाम् अपि। स्वसेविनीम् एव=आत्मवर्णनपरामेव, केवलं स्वकीर्तनपरामेव। मद्गिरम्- मम वाणीम्, मम वाचम् कथम् -केन प्रकारेण। पवित्रयिष्यति= पूर्तां न करिष्यति? अपितु पवित्रां करिष्यत्येवेत्यर्थः

हिन्दी अर्थ -इस कलियुग में स्मरण की गई जिन राजा नल की कथा जल से धोने के समान संसार को पवित्र कर देती है, वह नल की कथा कलुषित भी अपना ही गुणकीर्तन करनेवाली मेरी वाणी को कैसे नहीं पवित्र करेगी ? अर्थात् अवश्य ही पवित्र करेगी।

कोई टिप्पणी नहीं:

शास्त्री 3 एवं 4th सेमे. पुस्तक(BOOKS)

आचार्य प्रथम एवं द्वितीय सेमेस्टर -पाठ्यपुस्तक

आचार्य तृतीय एवं चतुर्थ सेमेस्टर -पाठ्यपुस्तक

पूर्वमध्यमा प्रथम (9)- पाठ्यपुस्तक

पूर्वमध्यमा द्वितीय (10) पाठ्यपुस्तक

समर्थक और मित्र- आप भी बने

पुस्तकालय संवर्धन सहयोग

पुस्तकालय संवर्धन सहयोग
संस्कृत विद्यालय एवं गरीब विद्यार्थियों के लिए एक पुस्तक जरूर दीजिए...एक अंश संकल्प कीजिए

हमारे बारे में

मेरा नाम चन्द्रदेव त्रिपाठी 'अतुल' है । सन् 2010 में मैने इलाहाबाद विश्वविद्यालय प्रयागराज से स्नातक तथा 2012 मेंइलाहाबाद विश्वविद्यालय से ही एम. ए.(हिन्दी) किया, 2013 में शिक्षा-शास्त्री (बी.एड.)। तत्पश्चात जे.आर.एफ. की परीक्षा उत्तीर्ण करके एनजीबीयू में शोध कार्य । सम्प्रति सन् 2015 से श्रीमत् परमहंस संस्कृत महाविद्यालय टीकरमाफी में प्रवक्ता( आधुनिक विषय हिन्दी ) के रूप में कार्यरत हूँ ।
संपर्क सूत्र -8009992553
फेसबुक - 'Chandra dev Tripathi 'Atul'
इमेल- atul15290@gmail.com
इन्स्टाग्राम- cdtripathiatul

यह लेखक के आधीन है, सर्वाधिकार सुरक्षित. Blogger द्वारा संचालित.