शिशुपालवधम्- साहित्य चतुर्थ प्रश्नपत्र







शिशुपालवधम् प्रथम सर्ग - ससन्दर्भ व्याख्या







श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शावतरन्तमम्बराद् हिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १ ॥

रुक्मिणी के रूप में अवतीर्ण लक्ष्मी के प्रति,जगत के निवास स्थान, संसार का शासन करने के लिए शोभा से युक्त वसुदेव (रूपी कश्यप) के घर में निवास करते हुए (श्रीकृष्णरूप से अवतीर्ण) विष्णु भगवान ने आकाश से (नीचे की ओर) उतरते हुए ब्रह्मा-पुत्र नारद मुनि को देखा ।

गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वं ज्वलनम हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥ २ ॥


चयस्त्विषामित्यवधारितं पुरस्ततः शरीरिति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ ३ ॥


नवानधोsधो बृहतः पयोधरान्‌ समूढकर्पूरपरागपाण्डुरम्‌ ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शंभुना ॥ ४ ॥


दधानमम्भोरुहकेसरद्युती र्जटाः शरच्चन्द्रमरीचिरोचिष‌म्‌ ।
विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ॥ ५ ॥


पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम्‌ ॥ ६ ॥


विहङ्गराजाङ्गरुहैरिवाततै र्हिरण्यमयोर्वीरुहवल्लितन्तुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकै र्घनं धनान्ते तडितां गुणैरिव ॥ ७ ॥


निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्म्णा लसद्बिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारूचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम्‌ ॥ ८ ॥


अजस्रमास्फालितवल्लकीगुण क्षतोज्ज्वलांगुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्द्धया विभान्तमच्छस्फटिकाक्षमालया ॥ ९ ॥


रण्द्भिराघट्टनया नभस्वतः पृथग्विभिनाश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छना मवेक्षमाणं महतीं मूहुर्मूहुः ॥ १० ॥


निवर्त्य सो नुव्रजतः कृतानतीनतीन्द्रियज्ञाननिधिर्नभःसदः ।
समासदत्‌ सादितदैत्यसम्पदः पदं महेन्द्रालयचारु चक्रिणः ॥ ११ ॥


पतन्‌ पतङ्गप्रतिमस्तपोनिधिः पुरो स्य यावन्न भुवि व्यलीयत ।
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ॥ १२ ॥


अथ प्रयत्नोन्नमितानमत्फणैर्धृते कथंचित्फणिनां गणैरधः ।
न्यधायिषातामभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ १३ ॥


तमर्घ्यमर्घ्यादिकयादिपूरुषः सपर्यया साधु स पर्य्यपूपुजत्‌ ।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ १४ ॥


न यावदेतावुदपश्यदुत्थितौ जनस्तुषारासाराञ्जनपर्वताविव ।
स्वहस्तदत्ते मुनिमास्ने मुनि श्चिरंतनस्तावदभिन्यवीविशत्‌ ॥ १५ ॥


महामहानीलशिलारुचः पुरो निषेदिवान्‌ कंसकृषः स विष्टरे ।
श्रितोदयाद्रेरभिसायकमुच्च्कै रचूचुरच्च्न्द्रमसो भिरामताम्‌ ॥ १६ ॥


विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान्‌ परिचर्यया मूहुर्महानुभावा हि नितान्तमर्थिनः ॥ १७ ॥


अशेषतीर्थीपहृताः कमण्डलोर्निधाय पाणावृषिणाभ्युदीरिताः ।
अधौधविध्वंसविधौ पटीयसीर्नतेन मूर्ध्ना हरिरग्रहीदपः ॥ १८ ॥


स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यामवपुर्न्यविक्षत ।
जिघाय जम्बूजनितश्रियः श्रियं सुमेरुश्रुङ्गस्य तदा तदासनम्‌ ॥ १९ ॥


स तप्तकार्तस्वरभास्वराम्बरः कठोरताराधिपलाञ्छनच्छविः ।
वोदोद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥ २० ॥


रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ॥ २१ ॥


प्रफुल्ततापिच्छनिभैरभीशुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परस्परेण च्छुरितामलच्छवी तदैकवर्णाविव तौ बभूवतुः ॥ २२ ॥


युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्याजामसंभवा मुदः ॥ २३ ॥


निधाघधामानमिवाधिदीधितिं मुदा विकासं यतिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पूण्डरीकाक्ष इति स्फुटो भवत्‌ ॥ २४ ॥


सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन्‌ ।
द्‍विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ २५ ॥


हरत्ययं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालतत्रितये पि योग्यताम्‌ ॥ २६ ॥


जगत्यपर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुत्तमनुत्तमं तमः ॥ २७ ॥


कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना ।
सदोपयोगे पि गुरुस्त्वमक्षतिर्निधिः श्रुतीनां धनसंपदामिव ॥ २८ ॥


विलोकनेनैव तवामुना मुने कृतः कृताथो स्मि निबृंहितांहसा ।
तथापि शुश्रूषुरहं गरीयसीर्गिरो थवा श्रेयसि केन तृप्यते ॥ २९ ॥


गतस्पृहो प्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम्‌ ॥ ३० ॥


इति ब्रुवन्तं तमुवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया ।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्य्यं गुरु योगिनामपि ॥ ३१ ॥


उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम्‌ ।
उपेयुषो मोक्षपथं मनस्विनस्त्वमग्रभूमिर्निपायसंश्रया ॥ ३२ ॥


उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथंचन ।
बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरूषं पुराविदः ॥ ३३ ॥


निवेशयामासिथ हेलयोद्धतं फणाभृतां छाद्नमेकमोकसः ।
जगत्त्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम्‌ ॥ ३४ ॥


अनन्यगुर्व्यास्तव केन केवलः पुराणमूर्तेर्महिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्‌ गुणैर्भवान्‌ भवेच्छेदकरैः करोत्यधः ॥ ३५ ॥


लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।
उदूडलोकत्रितयेन सांप्रतं गुरूर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥


निजौजसोज्जासयितुं जगद्द्रुहामुपाजिहीथा न महीतलं यदि ।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम्‌ ॥ ३७ ॥


उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥ ३८ ॥


करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्त्व स्तवम्‌ ।
हरेर्हिरण्याक्षपुरःसरासुरद्‍विपद्‍विषः प्रत्युत सा तिरस्क्रिया ॥ ३९ ॥


प्रवृत एव स्वयमुञ्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि ।
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुभं मनः ॥ ४० ॥


तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते ।
समस्तकार्येषु गतेन धुर्यतामहिद्‍विषस्तद्भवता निशम्यताम्‌ ॥ ४१ ॥


अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः ।
यमिन्द्रशब्दार्थनिसूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥ ४२ ॥


समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयताम्‌ ।
भवस्य पूर्वावतारस्तरस्विना मनःसु येन द्युसदां व्यधीयत ॥ ४३ ॥


दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥ ४४ ॥


पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः ।
स्वरूपशोभैकगुणानि नाकिनां गणैस्तमाशङ्क्य तदादि चक्रिरे ॥ ४५ ॥


स सम्चरिष्णुर्भुवनान्तराणि यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसं।ध्यं त्रिदशैर्दिशे नमः ॥ ४६ ॥


सटच्छटाभिन्नधनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ॥ ४७ ॥


विनोदनिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः ।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥ ४८ ॥


प्रभुर्बुभूषुर्भवनत्रयस्य यः शिरो तिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः ॥ ४९ ॥


समुत्क्षिपन्‌ यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससंभ्रमस्वयंग्रहाश्लेषमुखेन निष्क्रयाम्‌ ॥ ५० ॥


पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्‍विषा वशी य इत्थनस्वास्थ्यमहर्दिवं दिवः ॥ ५१ ॥


सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम्‌ ।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम्‌ ॥ ५२ ॥


अश्क्नुवन्‌ सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम्‌ ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्‌ दिवसानि कौशिकः ॥ ५३ ॥


बृहच्छिलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः ।
जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धर‌म्‌ ॥ ५४ ॥

विभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तगाम्भीर्यमपास्तपुष्पकः प्रकम्पयामास न मानसं न सः ॥ ५५ ॥


रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः ।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयं प्रप्रेदिर ॥ ५६ ॥


परेतभर्तुर्महिषो मुना धनुर्विधातुमुत्खातविषाणमण्डलः ।
हृते पि भारे महतस्त्रपाभरा दुवाह दुःखेन भृशानतं शिरः ॥ ५७ ॥


स्पृशन्‌ सशङ्कः समये शुचावइ स्थितः कराग्रैरसमग्रपातिभिः ।
अधर्मधर्मोदकबिन्दुमौक्तिकैरलंचकारास्य वधूरहस्करः ॥ ५८ ॥


कलासमग्रेणा गृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा ।
विलासिनस्तस्य वितन्वता रतिं न नर्म्साचिव्यमकारि नेन्दुना ॥ ५९ ॥


विदग्धलीलोचितदन्तपत्रिकाचिकीर्षय नूनमेन मानिना ।
न जातु वैनायकमेकमुद्धृतं विषाणमद्‍यापि पुनः प्ररोहति ॥ ६० ॥


निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥ ६१ ॥


तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम्‌ ।
बभार वाष्पैर्द्विगूणीकृतं तनुस्तनूनपाद्धूमवितानमाधिजैः ॥ ६२ ॥


तदीयमातङ्गघटाविघट्टितैः कटास्थलप्रोषितदानवारिभिः ।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिरस्य याथार्थ्यमलम्भि दिग्गजैः ॥ ६३ ॥


परस्य मर्माविधमुञ्झतां निजं द्विजिहृतादोषमजिह्मगामिभिः ।
तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥ ६४ ॥


तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिर समेत्य च ।
प्रसूनक्लृप्तं ददतः सदर्त्तवः पुरे स्य वास्तव्यदुटुम्बितां दधुः ॥ ६५ ॥


अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ॥ ६६ ॥


अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः सदाभ्मानैकघना हि मानिनः ॥ ६७ ॥


स्मरस्यदो दाशरथिर्भवन्‌ भवानमुं वनान्ताद्वनितापहारिणम्‌ ।
पयोधिमाविद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति ॥ ६८ ॥


अथोपपत्तिं छलनापरो परामवाप्य शैलूष इवैष भूमिकाम्‌ ।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति सो प्यसः परैः ॥ ६९ ॥


स बालः आसीद्वपुष चतुर्भुजो मुखेन पूर्णेन्दुरुचिस्त्रिलोचनः ।
युवा कराक्रान्तमहीभृच्चकैरसंशयं संप्रति तेजसा रविः ॥ ७० ॥


स्वयं विधाता सुरदैत्यरक्षसामनुग्रहापग्रहयोर्यदृच्छया ।
दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान्‌ हसत्यसौ ॥ ७१ ॥


बलावलेपादधुनापि पूर्ववत्‌ प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्‌ प्रकृतिः सुनिश्चिता पुमांसमन्वेति भवान्तरेष्वपि ॥ ७२ ॥


तदेनमुल्लङ्घितशासनं विधएर्विधेहि कीनाशनिवेशनातिथिम्‌ ।
शुभेतराचारविपक्रिमापदो विपादनीया हि सतामसाधवः ॥ ७३ ॥


हृदयमरिवधोदयादुपोढद्रढिम दधातु पुनः पुरन्दरस्य ।
धनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम्‌ ॥ ७४ ॥


ओमित्युक्तवतो थ शार्ङ्गिण इति व्याहृत्य वाचं नभ-
स्तस्मिन्नुत्पतितं पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।
शत्रूणामनिशं विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति
व्योम्नीव भृकुटिच्छलेन वदने केतुश्चकारास्पदम्‌ ॥ ७५ ॥

इति माघभट्टविरचिते शिशुपालवधमहाकाव्ये कृष्णनारदसंभाषणं नाम प्रथमः सर्गः॥


यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।
वैद्यं प्रति प्रतिष्ठासुरासीत्‌ कार्यद्वयाकुलः ॥ १ ॥

सार्धमुद्धवसीरिभ्यामथासावासदत्सदः ।
गुरूकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम्‌ ॥ २ ॥

जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।
व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ॥ ३ ॥

रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।
एकाकिनो पि परितः पौरुषेयवृता इव ॥ ४ ॥

अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
तैरुहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥ ५ ॥

गुरूभयस्मै गुरुणोरुभयोरथ कार्ययोः ।
हरिर्विप्रतिषेधं तमाचचक्षे विचक्षणः ॥ ६ ॥

द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितः ।
स्नपितेवाभवत्‌ तस्य शुद्धवर्णा सरस्वती ॥ ७ ॥

भवद्गिरामवसरप्रदानाय वचांसि नः ।
पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥ ८ ॥

करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम्‌ ।
विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥ ९ ॥

उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ १० ॥

न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
यतु ददह्यते लोकमतो दुःखाकरोति माम्‌ ॥ ११ ॥

मम तावन्मतमदः श्रूयतामङ्ग वामपि”
ज्ञातसारे पि खल्वेकः संदिग्धे कार्यवस्तुनि ॥ १२ ॥

यावदर्थपदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ १३ ॥

ततः सपत्नापनयस्मरणानुशयस्फुरा ।
ओष्ठेन रामो रामौष्ठबिम्बचुम्बनचुञ्चुना ॥ १४ ॥

विवक्षितामर्थविदस्तत्क्षणं प्रतिसंहृताम्‌ ।
प्रापयन्‌ पवनव्याधेर्गिरमुत्तरपक्षत‌म्‌ ॥ १५ ॥

घूर्णयन्‌ मदिरास्वादमदपाटलितद्युती ।
रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ ॥ १६ ॥

आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिनीम्‌ ।
म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥ १७ ॥

दधत्‌ संध्यारुणव्योमस्फुरत्तारानुकारिणीः ।
द्विषद्द्वेशोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥ १८ ॥

प्रोल्लसत्कूण्डलप्रोतपद्मरागदलत्विषा ।
कृष्णोत्तरासङ्गरुचिं विदधच्चूतपल्लवीम्‌ ॥ १९ ॥

ककुद्मिकन्यावक्तान्तर्वासलब्धाधिवासया ।
मुखामोदं मदिरया कृतानुव्याधमुद्वम‌न्‌ ॥ २० ॥

जगादवदनच्छद्मपद्मपर्अन्तपातिनः ।
नयन्‌ मधुलिहः श्वैत्यमुदंशुदशनांशुभिः ॥ २१ ॥

यद्वासुदेवेनादीनामनादीनवमीरितम्‌ ।
वचस्तस्य सपदि क्रिया केवलमुत्तरम्‌ ॥ २२ ॥

नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।
इन्धनौधधगप्यग्निस्त्विषा नात्येति पूषण‌म्‌ ॥ २३ ॥

विरोधवचसो मूकान्‌ वागीशानपि कुर्वते ।
जडानप्यनुलोमार्थप्रवाचः कृतिनां गिरः ॥ २४ ॥

संक्षिप्तस्याओयतो स्यैव वाक्यस्यार्थगरीयसः ।
सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥ २५ ॥

सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम्‌ ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम्‌ ॥ २६ ॥

षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः ।
ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसो प्यलम्‌ ॥ २७ ॥

अनिर्लोठितकार्य्यस्य वाग्जालं वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर्धानुश्कस्येव वल्गितम्‌ ॥ २८ ॥

मन्त्रो योध इवाधीरः सर्वाङ्गैः कल्पितैरपि ।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ २९ ॥

आत्मोदयः अरज्यानिर्द्वयं नीतिरितीआटि ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ ३० ॥

तृप्तियोगः अरेणापिउ न महिम्ना महात्मनाम्‌ ।
पूर्णचन्द्रोदयाकाङ्क्षी दृष्टान्तो त्र महार्णवः ॥ ३१ ॥

संपदा सुस्थितमन्यो भवति स्वल्पयापि यः ।
कृततुल्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ३२ ॥

समूलघातमघ्नन्तः परान्‌ नोद्यन्ति मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ ३३ ॥

विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ ३४ ॥

ध्रियते यावदेको पि रिपुस्तावत्‌ कुतः शिवम्‌ ।
पुरः क्लिश्नाति सोमं हि सैंहिकेयो सुरद्रुहाम्‌ ।३५ ॥

सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः ।
स्याताममित्रौ मित्रे च सहजप्राकृतावै ॥ ३६ ॥

उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥ ३७ ॥

त्वया विप्रकृतश्चैध्यो रुक्मिणीं हरता हरे ।
बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः । ।३८ ॥

त्वयि भौमं गते जेतुमसोत्सीत्‌ स पुरीमिमाम्‌ ।
प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ ३९ ॥

आलप्यालमिदं बभ्रोर्यत्‌ स दारानपाहरत्‌ ।
कथापि खलु पापानामलमश्रेयसे यतः ॥ ४० ॥

चिराद्ध एवं भवता विराद्धा बहुधा च नः ।
निर्वर्त्यते रिः क्रियया स श्रुतश्रवसः सुतः ॥ ४१ ॥

विधाय वैरं सामर्षे नरो रौ य उदासते ।
प्रक्षिप्योदर्चिर्षं कक्षे शेरते ते भिमारुतम्‌ ।४२ ॥

मनागनभ्यावृत्या वा कामं क्षाम्यतु यः क्षमी ।
क्रियासमभिहारेणा विराध्यन्तं क्षमेत कः ॥ ४३ ॥

अन्यदा भूषणं पुंसः शमो लज्जेव योषितः ।
पराक्रमः परिव्हवे वैयात्यं सुरतेष्विव ॥ ४४ ॥

मा जीवन्‌ यः परावज्ञादुःखदग्धो पि जीवति ।
तस्याजननिरेवास्तु जननीक्लशकारिणः ॥ ४५ ॥

पादाहतं यतुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेवापमाने इ देहिनस्तद्वरं रजः ॥ ४६ ॥

असंपादयतः कञ्चिदर्थं जतिक्रियागुणैः ।
यदृच्छाश्ब्दवत्‌ पुंसः संज्ञाहै जन्म केवलम्‌ ॥ ४७ ॥

तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता ।
अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ ४८ ॥

तुल्ये पराधे अवर्भानुर्भानुमन्तं चिरेण यत्‌ ।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटां फलम्‌ ॥ ४९ ॥

स्वयं प्रणमते ल्पे पि परवायावुपेयुषि ।
निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ ५० ॥

तेजस्वीमध्ये तेजस्वी दवीयानपि गण्यते ।
पञ्चमः पञ्धतपसस्तपनो जातवेदसाम्‌ ॥ ५१ ॥

अकृत्वा हेलया पादमु्च्चैर्मूर्धसु विद्विषाम्‌ ।
कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति ॥ ५२ ॥

अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
केसरी निष्ठुरक्षुण्ण्मृगपूगो मृगाधिपः ॥ ५३ ॥

चतुर्थोपायसाद्ये पि रिपौ सान्त्वमपक्रिया ।
स्वेद्यमामज्वरं प्राज्ञः को म्भसा परिषिञ्चति ॥ ५४ ॥

सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ ५५ ॥

गुणानामायथातथ्यादर्थं विस्रावयन्ति ये ।
अमात्यव्यञ्जना राज्ञां दूष्यास्ते शत्रुसंहितः ॥ ५६ ॥

स्वशक्त्युपचये केचित्‌ परस्य व्यसने परे ।
यात्रामाहुरुदासीनं त्वामुत्थापयति द्वयम्‌ ॥ ५७ ॥

लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।
यादवाम्भोनिधीन्‌ रुन्धे वेलेव भवतः क्षमा ॥ ५८ ॥

विजयस्त्वयि सेनायाः साक्षिमात्रे पदिश्यताम्‌ ।
फलभाजि समीक्षोक्ते बुद्धेर्भोग इवात्मनि ॥ ५९ ॥

हते हिडीम्बरिपुणा राज्ञि द्वैमातुरे युधि ।
चिरस्य मित्रव्यसनी सुदमो दमघोषजः ॥ ६० ॥

नीतिरापदि यद्गम्यः परस्तन्मानिनो हिये ।
विधुर्विधुंतुदस्येव पूर्णस्तस्योत्सवाय सः ॥ ६१ ॥

अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम्‌ ।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ ६२ ॥

इन्द्रप्रस्थगमस्तावत्‌ कारि मा सन्तु चेदयः ।
आस्माकदन्तिसांनिध्यवामनीभूतभूरुहः ॥ ६३ ॥

निरुद्धवीवश्वासारप्रसारां गाइव व्रजम्‌ ।
उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥ ६४ ॥

यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपस्विनः ।
वयं हनाम द्विषतः सर्वः स्वार्थं प्रतीहते ॥ ६५ ॥

प्राप्यतां विद्युतः संपत्‌ संपर्कादर्करोचिषाम्‌ ।
शस्त्रैर्द्विषच्छिरश्छेदप्रोच्छोणितोक्षितैः ॥ ६६ ॥

इति संरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।
सभाभित्तिप्रतिध्वानैर्भयादन्ववदन्निव ॥ ६७ ॥

निशम्य ताः शेषगवीरभिधातुमधोक्षजः ।
शिष्याय बृहतां पत्युः प्रस्तावमदिशद्‌ दृशा ॥ ६८ ॥

भारतीमाहितभरामथानुद्धतमुद्धवः ।
तथ्यामुतथ्याउजवज्जगादाग्रे गदाग्रजम्‌ ॥ ६९ ॥

संप्रत्यसांप्रतं वक्रुमुक्ते मुसलपाणिना ।
निर्द्धारिते र्थे लेखेन खलूक्त्वा खलु वाचिकम्‌ ॥ ७० ॥

तथापि यन्मय्यपि ते गुरुरित्येव गौरवम्‌ ।
तत्‌ प्रयोजककर्तउत्वमुपैति मम जल्पतः ॥ ७१ ॥

वर्णेः कतिपयैरेव ग्रथितस्य स्वरैरिव ।
अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ ७२ ॥

बह्वपि स्वच्छया कामं प्रकीर्णमभिधीयते ।
अनुञ्झिताभिसंबन्धः प्रबन्धो दुरुदाहरः ॥ ७३ ॥

भ्रदीयसीमपि धनामनल्पगुणकल्पिताम्‌ ।
प्रसारयन्ति कुशलश्चित्रां वाचं पटीमिव ॥ ७४ ॥

विशेषविदुषः शस्त्रं यत्‌ तदोद्ग्राह्यते पुरः ।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ ७५ ॥

प्रज्ञोत्साहावतः स्वामी यतेताधातुमात्मनि ।
तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥ ७६ ॥

सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।
तत्रानिशं निषण्णास्ते जानते जातु न श्रमम्‌ ॥ ७७ ॥

स्पृशन्ति शरवत्‌ तीक्ष्णाः स्तोकमन्तर्विशन्ति च ।
बहुस्पृशापि स्थूलेन स्थीयते वहिरश्मवत्‌ ॥ ७८ ॥

आरभन्ते ल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ ७९ ॥

उपायमास्थितस्यापि नश्यत्यर्थः प्रमाद्यतः ।
हन्ति नोपशय्स्थो पि शयालुर्मृगयुर्मृगान्‌ ॥ ८० ॥

उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि ।
जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ८१ ॥

तन्त्रावापविदा योगैर्मण्डलान्यधिष्ठिता ।
सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः ॥ ८२ ॥

करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रथीयसीम्‌ ।
प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥ ८३ ॥

बुद्धिशस्त्रः प्रकृत्यङ्गो धनसंवृतिकञ्चुकः ।
चारेक्षणो दूतमुखः पुरूषः को पि पार्थिवः ॥ ८४ ॥

तेजः क्षमा वा नैकान्तः कालज्ञस्य महीपतेः ।
नैकमोजः प्रसादो वा रसभागविदः कवेः ॥ ८५ ॥

कृतापचारो पि परैरनाविष्कृतविक्रियः ।
असाध्यः कुरूते कोपं प्राप्ते काले गदो यथा ॥ ८६ ॥

मृदुव्यवहितं तेजो भोक्तुमर्था‌न्‌ प्रकल्पते ।
प्रदीपः स्नेहमादत्ते दशया ह्यन्तरस्थया ॥ ८७ ॥

नालम्बते दैष्टिकतां न निषीदति पौरुषे ।
शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥ ८८ ॥

स्थायिनो र्थे प्रवर्तन्ते भावाः संचारिणो यथा ।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥ ८९ ॥

अनल्पत्वात्‌ प्रधानत्वादंशस्येवेतरे स्वराः ।
विजिगीषोर्नृपतयः प्रयान्ति परिवारताम्‌ ॥ ९० ॥

अप्यनारभमाणस्य विनोरुत्पादिताः परैः ।
व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ ९१ ॥

यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः ।
एकार्थतन्तुप्रोतायां नायको नायकायते ॥ ९२ ॥

षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षं रसायनम्‌ ।
भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥ ९३ ॥

स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम्‌ ।
अयथाबलमारम्भो निदानं क्षयसंपदः ॥ ९४ ॥

तदीशितारं चेदीनां भवांस्तमवमंस्त मा ।
निहन्त्यरीनेकपदे स उदात्तः स्वरानिव ॥ ९५ ॥

मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।
राजयक्ष्मेव रोगाणां समूहः स महीभृताम्‌ ॥ ९६ ॥

संपादितफलस्तेन सपक्षः परभेदतः ।
कार्मुकेणेव गुणिना बाणः संधानमेष्यति ॥ ९७ ॥

ये चान्ये कालयवनसाल्वरुक्मिद्रुमादयः ।
तमःस्वभावास्ते प्येनं प्रदोषमनुयायिनः ॥ ९८ ॥

उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
आशु दीपयिताल्पो पि साग्नीनेधानिवानिलः ॥ ९९ ॥

बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १०० ॥

तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।
अभियुक्तं त्वयैनं गन्तारस्त्वामतः पते ॥ १०१ ॥

मखविघ्नाय सकलमित्थमुत्थाप्य राजकम्‌ ।
हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ १०२ ॥

संभाष्य त्वामतिभ्रक्षमस्कन्धं सुबान्धवः ।
सहायमध्वरधुरं धर्मराजो विवक्षते ॥ १०३ ॥

महात्मानो नुगृह्णन्ति भजमानान्‌ रिपूनपि ।
सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः ॥ १०४ ॥

चिरादपि बलात्कारो बलिनः सिद्ध्ये रिषु ।
छन्दानुवृत्तिदुःसाधाः सुहृदो विमनीकृताः ॥ १०५ ॥

मन्यसे रिवधः श्रेयान्‌ प्रीतये नाकिनामिति ।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तराम्‌ ॥ १०६ ॥

अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।
शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ १०७ ॥

प्रतीक्ष्यं च प्रतीक्ष्यायै पितृष्वस्रे सुतस्य ते ।
सहिष्ये शतमागांसि प्रत्यश्रौषीः किलेति यत्‌ ॥ १०८ ॥

तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापयत्‌ ।
नोपतापि मनः सोष्म वागेका वाग्मिनः सतः ॥ १०९ ॥

स्वयंकृतेप्रसादस्य तस्याह्रो भानुमानिव ।
समयावधिमप्राप्य नान्तायालं भवानपि ॥ ११० ॥

कृत्वा कृत्यविदस्तीर्थैरतः प्रणिधयः पदम्‌ ।
विदांकुवन्तु महतस्तलं विद्विषदम्भसः ॥ १११ ॥

अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
शब्दविद्येव नाभाति राजनीतिरपस्पशा ॥ ११२ ॥

अज्ञातदोषैर्दोषज्ञैरूद्दूष्यो भयवेतनैः ।
भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥ ११३ ॥

उपेयिवांसि कर्तारः पुरीमाजातशास्त्रवीन्‌ ।
राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥ ११४ ॥

सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।
वैरायितास्तरलाः स्वयं मत्सरिणः परे ॥ ११५ ॥

य इहात्मविदो विपक्षमध्ये
सहसंवृद्धियुजो पि भूभुजः स्युः ।
बलिपृष्टकुलादिवान्यपुष्टैः
पृथगस्मादचिरेण भाविता तैः ॥ ११६ ॥

सहजचापलदोषसमुद्धत-
श्चलितदुर्बलपक्षपरिग्रहः ।
तव दुरासदवीर्यविभावसौ
शलभतां लभतामसुहृद्गणः ॥ ११७ ॥

इति विशकलितार्थामौद्दवीं वाचमेना-
मनुगतनयमार्गामर्गलां दुर्नयस्य ।
जनितमुदस्थादुच्चकैरुच्छ्रितोरः-
स्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्‌ सः ॥ ११८ ॥

इति श्रीमाघभट्टविरचिते शिशुपालवधकाव्ये मन्त्रवर्णनं नाम द्वितीयः सर्गः ॥


कौबीरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः ।
अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ॥ १ ॥

जगत्पवितैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः ।
यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभरांबभूवे ॥ २ ॥

मृणालसूत्रामलमन्तरेण स्थितश्चल्चमरयोर्द्वयं सः ।
भेजे भितः पातुकसिद्धसिन्धोरभूतपूर्वां श्रियमम्बुराशेः ॥ ३ ॥

चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः ।
अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि ॥ ४ ॥

तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा ।
अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ ५ ॥

तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम्‌ ।
वंहीयसा दीप्तिवितानकेअन चकासयामासतुरुल्लसन्ती ॥ ६ ॥

निसर्गरक्तैर्वलयावबद्दहताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।
व्यद्योतताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासौ ॥ ७ ॥

उभौ यदि व्योम्नि पृथक्‌ प्रवाहावाकाशगङ्गापयसः पतेताम्‌ ।
तनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ८ ॥

तेनाम्भसां सारमयः पयोधेर्दध्रे मणिर्दीधितिदीपिताशः ।
अन्तर्वसन्‌ बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥ ९ ॥

सुक्तामयं सारास्नावलम्बि भाति स्म दामाप्रपदीनमस्य ।
अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिस्रोतसः सन्ततधारमम्भः ॥ १० ॥

स इन्द्रनीलस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः ।
विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥ ११ ॥

प्रसाधितस्याथ मुरद्विषो भूद न्यैव लक्ष्मीरिति युक्तमेतत्‌ ।
वपुष्यशेषे खिललोककान्ता सानन्यकाम्या ह्युसीतरा तु ॥ १२ - १ ॥

कपाटविस्तीर्णमनोरमोरःस्थलश्रीललनस्य तस्य ।
आनन्दिताशोषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ १२ - २ ॥

प्राणच्छिदा दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन ।
प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम्‌ ॥ १३ ॥

आकर्षतेवोर्ध्वमपि क्रशीयानत्युन्नतत्वात्‌ कुचमण्डलेन ।
ननाम मध्यो तिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम्‌ ॥ १४ ॥

यां यां प्रियः प्रैक्षत कातराक्षीं सा सा ह्रिया नम्रमुखी बभूव ।
निःशङ्कमन्याः सममाहितेर्ष्यैस्तत्रान्तरे जघ्नुरमुं कटाक्षैः ॥ १५ ॥

तस्यातसीसूनसमानभासो भ्राम्यन्मयूखावलिमण्डलेन ।
चक्रेण रेजे यमुनाजलौघः स्फुरन्महावर्त इवैकबाहुः ॥ १६ ॥

विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचिदस्खलन्ती ।
नित्यं हरेः सन्निहिता निकामं कौमोदकी मोदयति स्म चेतः ॥ १७ ॥

न केवलं यः स्वतया मुरारेरनन्यसाधारणतां दधानः ।
अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव स नन्दको भूत्‌ ॥ १८ ॥

न नीतमन्येन नतिं कदाचित्‌ कर्णान्तिकप्राप्तगुणं क्रियासु ।
विधेयमस्याभवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥ १९ ॥

प्रवद्धमन्द्राम्बुदनादधीरं । कृष्णार्णवाभ्यर्णचरैकहंसः ।
मन्दानिलापूरकृतं दधानो इन्ध्वानमश्रूयत पाञ्चजन्यः ॥ २० ॥

रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रतिषिद्धमार्गम्‌ ।
महारथः पुण्यरथं स शार्ङ्गी क्षिप्रं क्षपानाथ इवाधिरुढः ॥ २१ ॥

द्वजाग्रधामा ददृशे थ शौरेः संक्रान्तमूर्तिर्मणिमेदिनीषु ।
फणावतस्त्रासयितुं रसायास्तलं विविक्षुरिव पन्नगारिः ॥ २२ ॥

यियासतस्तस्य महीध्ररन्ध्रभिदा पटीयान्‌ पटहप्रणादः ।
जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयांचकार ॥ २३ ॥

यतः स धर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिना ततो धः ।
महाभराभुग्नशिरःसहस्रसाहायकव्यग्रभुजं प्रसस्रे ॥ २४ ॥

अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि ।
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयमन्वयुस्तम्‌ ॥ २५ ॥

श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः ।
आनेमिमग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुबिरे रथौघैः ॥ २६ ॥

न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।
अचेष्टताष्टापदभूमिरेणुः खुराहतो यत्सदृशं गरिम्णः ॥ २७ ॥

निरुध्यमाना यदुभिः कथंचि= न्मुहुर्यदु्च्चिक्षिपुरग्रपादौ ।
ध्रुवं गुरून्‌ मार्गरुधः करीन्द्रानुल्लङ्घ्य गन्तुं तुरगास्तदीषुः ॥ २८ ॥

अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।
प्रक्रीडितान्‌ रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान्‌ पथिभ्यः ॥ २९ ॥

दिदृक्षमाणाः प्रतिरथ्यमाययुर्मुररिमारादनघं जनौघाः ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥ ३० ॥

उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकिनीभीः ।
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्‌ विदामास शनैर्न यातम्‌ ॥ ३१ ॥

मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती कांचनभूमिभासा ।
तुरङ्गकान्ताननहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥ ३२ ॥

कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ॥ ३३ ॥

त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपद्प्रसरस्य सीमा ।
अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु ॥ ३४ ॥

रथाङ्गभर्त्रे भिनवं वराय यस्याः पितेव प्रतिपादितायाः ।
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥ ३५ ॥

यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खक्युलाकुलेन ।
वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रो न्वहमन्वकारि ॥ ३६ ॥

वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुधिरम्बुराशिः ।
लोलैरलोलद्युतिभाञ्जि मुष्णन्‌ रत्नानि रत्नाकरतामवाप ॥ ३७ ॥

अम्भश्च्युतः कोमलरत्नराशीन्‌ अपांपतिः फेनपिनद्धभासः ।
यत्रातपं दातुमिवोपतल्पं विसारयामास तरङ्गहस्तैः ॥ ३८ ॥

यत्सालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।
महोर्भिभिर्व्याहतवाञ्छितार्थैर्व्रीडादिवाभ्याशगतैर्विलिल्ये ॥ ३९ ॥

कुतूहलेनेव जवादुपेत्य प्राकारभित्त्या सहसा निषिद्धः ।
रसन्नगदाद्‌ भृशमम्बुवर्षव्याजेन यस्यां बहिरम्बुवाहः ॥ ४० ॥

यदङ्गनारुपसरुपतायाः किंचिद्गुणं भेदकनिच्छतीभिः ।
आराधितो द्धा मनुरप्सराभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥ ४१ ॥

स्फुरत्तुषारंशुमरीचिजालविनिह्नुताः स्फाटिकसौधपङ्क्तीः ।
आरुह्य नार्यः क्षणदासु यस्यां नभोगता देव्य इव व्यराजन्‌??४२ ॥

कान्तेन्दुकान्तोपलदुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्नः ।
उच्चैरधःपातिपयोमुचो पि समूहमूहुः पयसां प्रणाल्यः ॥ ४३ ॥

रतौ ह्रिया यत्न निशम्य दीपा‌ञ्‌जालागताभ्यो धिगृहं गृहिण्यः ।
बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥ ४४ ॥

यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः ।
चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥ ४५ ॥

सावर्ण्यभाजः प्रतिभागताया लक्ष्यैः स्मरापाण्डुतया तरुण्याः ।
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥ ४६ ॥

शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीना‌म्‌ ।
यस्यामलिन्देषु न चक्रुरेव मुग्धङ्गना गोमयगोमुखानि ॥ ४७ ॥

गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः ।
हरिन्मणिश्यामत्तृणाभिरामैर्गृहाणि नीध्रैरिव यत्र तेजुः ॥ ४८ ॥

बृहत्तुलैरप्यतुलैर्वितानमालावनद्धैरपि चावितानैः ।
रेजे विचित्रैरपि या सचित्रैर्गृहैर्विशालैरपि भूरिशालैः ॥ ४९ ॥

चिक्रंसया कृत्रिमपत्रिपंक्तेः कपोतपालीषु निकेतनानाम्‌ ।
मार्जारमप्यानतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥ ५० ॥

क्षितिप्रतिष्ठोऽपि मुखारबिन्दैर्वधूजनश्चन्द्रमधश्चकार ।
अतीतनक्षत्रपथानि यत्र प्रासादशृङ्गाणि मुधाध्यरोहत्‌ ॥ ५१ ॥

रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्द्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥ ५२ ॥

सुगन्धितामप्रतियत्नपूर्वं बिभ्रन्ति यत्र प्रमदाय पुंसाम्‌ ।
मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥ ५३ ॥

रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः ।
रुतानि शृण्वन्‌ वयसां गणो न्तेवासित्वमाप स्फुटमङ्गनानाम्‌ ॥ ५४ ॥

छन्नेष्वपि स्पष्टतरेषु यत्रे स्वच्छानि नारीकुचमण्डलेषु ।
आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि ॥ ५५ ॥

यस्यामजिह्मा महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः ।
जनैरजातस्खलनैर्न जातु द्वये प्यमुच्यन्त विनीतमार्गाः ॥ ५६ ॥

परस्परर्द्धिपरार्ध्यरुपाः पौरस्त्रियो यत्र विधाय वेधाः ।
श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णॉपमावाच्यमलं भभार्ज ॥ ५७ ॥

क्षणं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपदास्तदेव ।
अध्यूषुषस्तामभवन्‌ जनस्य याः संपदस्ता मनसो प्यभूमिः ॥ ५८ ॥

कला दधानः सकलाः स्वभाभिरुद्भासयन्‌ सौधसिताभिराशाः ।
यां रेवतीजानिरियेष ह्यतुं न रौहिणेयो नच रोहिणीशः ॥ ६९ ॥

बाणाहवव्याहतशम्भुशक्तेरासत्तिमासद्य जनार्दनस्य ।
शरीरिणा जैत्रशरेण यत्रे निःशङ्कमूषे मकरध्वजेन ॥ ६० ॥

निषेव्यमाणेन शिवैरुद्भिरध्यास्यमाना हरिणा चिराय ।
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाह्वास्त मेरावमरावतीं या ॥ ६१ ॥

स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः ।
विशेषको वा विशिशेष यस्याः श्रियं त्रिलिकीतिलकः स एव ॥ ६२ ॥

तामीक्षमाणः स पुरीं पुरस्तात्‌ प्रापत्‌ प्रतोलीमतुलप्रतापः ।
वज्रप्रभाक्रान्तसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥ ६३ ॥

प्रजा इवङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥ ६४ ॥

श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा यत्नेन निश्चक्रमुरश्ववाराः ॥ ६५ ॥

निरन्तरालेऽपि विमुच्यमाने दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्द्विपैरसंबाधमयांबभूवे ॥ ६६ ॥

शनैरनीयन्त रयात्‌ पतन्तो रथाः क्षितिं हस्तिनखादखेदैः ।
सयत्नसूतायतरश्मिभुग्नग्रीवान्तसंसक्तयुगैस्तुरङ्गैः ॥ ६७ ॥

बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।
प्रायेण निष्क्रामति चक्रपाणौ नेष्टं पुरो द्वारवतीत्वमासीत्‌ ॥ ६८ ॥

पारेजलं नीरनिधेरपश्यन्मुरारिनीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ६९ ॥

लक्ष्मीभृतोऽम्भोधितटाधिवासान्‌ द्रुमानसौ नीरदनीलभासः ।
लतावधूसंप्रयुजोऽधिवेलं बहुकृतान्‌ स्वानिव पश्यति स्म ॥ ७० ॥

आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम्‌ ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥ ७१ ॥

पीत्वा जलानां निधिनातिगर्धाद्‌ वृद्धिं गतेऽप्यात्मनि नैव मान्तीः ।
क्षिप्ता इवेन्दोः सारुचोऽधिवेलं मुक्तावलीराकलयांचकार ॥ ७२ ॥

साटोपमुर्वीमनिशं मदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी ।
तान्येकदेशान्निभृतं पयोधौ सोऽम्भांसि मेधान्‌ पिबतो ददर्श ॥ ७३ ॥

उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः ।
आलोकयामाअ हरिः पतन्तीर्नदीः स्मृतीर्वेदमिवाम्बुराशिम्‌ ॥ ७४ ॥

विक्रीय दिश्यानि धनान्युरुणि द्वैप्यानसावुत्तमलाभभाजः ।
तरीषु तत्र्त्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत्‌ ॥ ७५ ॥

उप्तित्सवोऽन्तर्नदभर्त्तुरुच्चकैर्गरीयसा निःश्वसितानिलेन ।
पयांसि भक्त्या गरूडध्वजस्य ध्वजानिवोच्चिक्षिपिरे फणीन्द्राः ॥ ७६ ॥

तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।
प्रत्युज्जगामेव गुरुप्रमोदप्रसारिओत्तुङ्गतरङ्गबाहुः ॥ ७७ ॥

उत्सर्जिताम्भःकणिको नभस्वानौदन्वतः स्वेदलवान्‌ ममार्ज ।
तस्यानुवेलं व्रजतोऽतिवेलमैलालतास्फालनलब्धगन्धः ॥ ७८ ॥

उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ ७९ ॥

लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमापुः ॥ ८० ॥

तुरगशताकुलस्य परितं परमेकतुरङ्गजन्मनः
प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।
परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय-
श्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत्‌ ॥ ८१ ॥

इति श्रीमाघभट्ट्विरचिते शिशपालवधकाव्ये यात्रावर्णनं नाम तृतीयः सर्गः ॥

निःश्वासधूमं सह रत्नभार्भित्त्वोत्थितं भूमिमिवोरगाणाम् ।
नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥४.१॥

गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचां वितानैः ।
विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुना रोद्धुमिवोन्नमद्भिः ॥४.२॥

क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम्।
श्रितं शिलाश्यामलताभिरामं लताभिरामनत्रितषट्पदाभिः ॥४.३॥

सहस्रसंख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानं ।
विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥४.४॥

क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।
अभ्राणि बिभ्रामुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिं ॥४.५॥

छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानां ।
कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रैः ॥४.६॥

स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः ।
प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तं ॥४.७॥

विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः ।
नवोलपालङ्कृतसैकताभाः शुचीरपःशैवलनीर्दधानं ॥४.८॥

राजीवराजीवशलोलभृङ्गं मुष्णान्तमुष्णं ततिभिस्तरूणां ।
कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षेभितमुद्वहन्तं ॥४.९॥

मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः ।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥४.१०॥

यतः परार्घ्यानि भृतान्यनूनै प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि ।
आढ्यादिवप्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥४.११॥

अखिध्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने ।
भृङ्गावलिर्यस्य तटे निपीतरसा नमत्तामरसा न मत्ता ॥४.१२॥

यत्राधिरूढेनमहीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।
सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥४.१३॥

विभिन्नवर्णागरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥४.१४ ॥

यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भिः ।
वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानां ॥४.१५॥

फलद्भिरुष्णांशुकराभिमर्शात्कर्शानवं धाम पतङ्गकान्तैः ।
शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् ॥४.१६॥

दृषटोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान ।
क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ॥४.१७॥

उच्चारणज्ञेऽथ गिरा दधानमुच्चा रणत्पक्षिगणास्तटीस्तम् ।
उत्कं धरं द्रष्टुमवेक्ष्य शौरिणुत्कन्धरं दारुक इत्युवाच ॥४.१८॥

आच्छादितायतददिगम्बरमुच्चकैर्गा-
माक्रम्य संस्थितमुदग्रविशालशृङ्गम् ।
मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेन-
मुद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥४.१९॥

उदयतिविततरःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलाम् ॥४.२०॥

वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।
अचल एष भवानिव राजते स हरितालसमाननवांशुकः ॥४.२१॥

पाश्चात्यभागमिह सानुषु सन्निषण्णाः
पश्यन्ति शान्तमलसान्द्रतरांशुजालं ।
संपूर्णलब्धललनालापनोपमान-
मुत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः ॥४.२२॥

कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्णमत्र ॥४.२३॥

स्थगयन्त्यमूः शामितचातकार्तस्वरा
जलदास्तडित्तुलितकान्तकार्तस्वराः ।
जगतीरिहस्फुरितचारुचामीकराः
सवितुः कचित्कपिशयन्ति चामी कराः ॥४.२४॥

उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बै-
रुत्तम्भितोडुभिरतिवतरां शिरोभिः ।
श्रद्धेयनिर्झरजलव्यपदेशमस्य
विष्वक्तटेषु पतति स्फुटमन्तरीक्षं ॥४.२५॥

एकत्र स्फटिकतटांशुभिन्ननीरा
नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
कालिन्दीजलजनितश्रियः श्रयन्ते
वैदग्धीमिह सरितः सुरापगायाः ॥४.२६॥

इतस्ततःऽस्मिन्विलसन्ति मेरोः समानवप्रेमणिसानुरागाः ।
स्त्रियशच पत्यौ सुरसुन्दरीभिः समा नवप्रेमणिसानुरागाः ॥४.२७॥

उच्चैमहारजतराजिविराजितासौ
दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
अभ्येति भस्मपरिपाण्डुरितस्मरारे-
रुद्वह्निलोचनललामललाटलीलां ॥४.२८॥

अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।
सततमसुगतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥४.२९॥

धूमाकारं दधति पुरः सौवर्णे
वर्णेनाग्नेः सदृशि तटे पश्यामी ।
श्यामीभूताः कुसुमसमूहोऽलीनां
लीनामालीमिह तरवो बिभ्राणाः ॥४.३०॥

व्योमस्पृशः प्रथयता कलधौतभित्ती-
रुन्निद्रपुष्पचणचम्पकपिङ्गभासः ।
सौमेरवीमधिगतेन नितम्बशोभा-
मेतेन भारतमिलावृतवद्विभाति ॥४.३१॥

रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः ।
विवधरत्नमयैरभिबात्यसाववयवैरिव जङ्गमतां गतैः ॥४.३२॥

कुशशयैरत्र जलाशयोषिता मुदा रमन्ते कलभा विकस्वरैः ।
प्रगीयते सिद्धगणैश्च योषितामुदारम कलभाविकस्वरैः ॥४.३३॥

आसादितस्य तमसा नियतेर्नियोगा-
दाकाङ्क्षतःपुनरपक्रमणेन कालम् ।
पत्युस्त्वषामिह महौषधयः कलत्र
स्थानं परैननभिभूतममूर्वहन्ति ॥४.३४॥

वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।
पुष्पेक्षणैलम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ॥४.३५॥

विहगाः कदम्बसुरभाविह गाः कलयन्तनुक्षणमनेकलयं ।
भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥४.३६॥

विद्वद्भिरागमपरैर्विवृतं कथञ्चि-
च्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः ।
श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं
गूठार्थमेष निधिमन्त्रगणं बिभर्ति ॥४.३७॥

बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्र-
श्चुम्बन्तं मुखमिह किंनरं प्रियायाः ।
श्लिष्यन्तंमुहुरितरोऽपि तं निजस्त्री-
मुत्तुङ्गस्तनभरभङ्गभीरुमध्यां ॥४.३८॥

यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालं ।
न पुष्पितात्र स्थगितार्करस्मावनान्तताने कतमा लतालं ॥४.३९॥

दन्तोज्ज्वलासु विमलोपलमेखलान्ताः
सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।
अस्मिन्भजन्ति घनक्ॐअलगण्डशैला
नार्योऽनुरूपमधिवासमधित्यकासु ॥४.४०॥

अनतिचिरोज्झितस्य जलदेन चिर-
स्थितबुद्ध्युदयस्य पयसोऽनुकृतिं ।
विरलविकीर्णवज्रशकला सकला
मिह विदधाति धौतकलधौतमही ॥४.४१॥

वर्जयन्त्या जनैः संगमेकान्तत-
स्तर्कयन्त्या सुखं सङ्गमे कान्ततः ।
योषयैष स्मरासन्नतापाङ्गया
सेव्यतेऽनेकया संन्नतापङ्गया ॥४.४२॥

संकीर्णकीचकवनस्खलितैकवाल-
विच्छेदकातरधियश्चलितुं चमर्यः ।
अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्र-
र्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥४.४३॥

मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रै-
र्वापीष्वन्तर्लीनमहानीलदलासु ।
शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भ-
श्छायामच्छामृच्छति नीलीसलिलस्य ॥४.४४॥

या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानं ।
तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतानां ॥४.४५॥

भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दो-
रुच्चावचैरुपगतेषु सहस्रसंख्यां ।
दोषापि नूनमहिमांशुरसौ किलेति
व्याकोशकोकनदतां दधते नलिन्यः ॥४.४६॥

अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः ।
अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतययैष निम्नगाः ॥४.४७॥

मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतःऽस्य विटपानमिताः ।
परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥४.४८॥

प्राग्भागतः पतदिहेदमुपत्यकासु
शृङ्गारितायतमहेभकराभमम्भः ।
संलक्ष्यतेविविधरत्नकरानुविद्ध-
मूर्ध्वप्रसारितसुराधिपचापचारु ॥४.४९॥

दधाति च विकसद्विचित्रकल्प-
द्रुमकुसुमैरभिगुम्फितानिवैताः ।
क्षणमलघुविलम्बिपिच्छदाम्नः
शिखरशिखाः शिखिशेखरानमुष्य ॥४.५०॥

सवधूकाः सुखिनोऽस्मन्ननवरतममन्दरामतामरसदृशः ।
नासेवन्ते रसवन्नवरतममन्दरागतामरसदृशः ॥४.५१॥

आच्छाद्य पुष्पपटमेव महान्तमन्त-
रावर्तिभिर्गृहकपोतशिरोधराभैः ।
शस्वङ्गानि धूमरुचिमागुरवीं दधानै-
र्धूपायतीव पटलैर्नीरदानां ॥४.५२॥

अन्योन्यव्यतिकरचारुभिर्विचित्रै-
रत्रस्यन्नवमणिर्जन्मभिर्मयूखैः ।
विस्मेरान्गगनसदः करोत्यमुष्मि-
न्नाकाशेरचितमभित्ति चित्रकर्म ॥४.५३॥

समीरशिशिरः शिरःसुवसता
सता जवनिका निकानसुखिनां ।
बिभर्तिजनयन्नयं मुदमपा
मपायधवला वलाहकततीः ॥४.५४॥

मैर्त्त्र्यादिचित्तपरिकर्मविदो विधाय
क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं चसत्त्वपुरुषान्यतयाधिगम्य
वाञ्चन्ति तामपि समाधिभृतः निरोद्धुम् ॥४.५५॥

मरकतमयमेदिनीषु भानो-
स्तरुविटपान्तरपातिनो मयूखाः ।
अवनतशितिकण्ठकण्ठलक्ष्मी-
मिह दधति श्फुरिताणुरेणुजालाः ॥४.५६॥

या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया ।
नात्र कान्तमुपगीतया तया स्वानमानमति कालिमालया ॥४.५७॥

सायं शशाङ्गकिरणाहतचन्द्रकान्त-
निस्यन्दिनीरनिकरेण कृताभिषेकाः ।
अर्कोपलोल्लसितवह्निभिरह्नि तप्ता-
स्तीव्रं महाव्रतमिवात्र चरनति वप्राः ॥४.५८॥

एतस्मिन्नधिकपयःश्रियं वहन्त्यः
संक्षोभं पवनभुवा जवेन नीताः ।
वाल्मीकेररहितरामलक्ष्मणानां
साधर्म्यं दधति गिरां महासरस्यः ॥४.५९॥

इह मुहुर्मुदितैः कलभै रवः
प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः
कनकरत्नभुवां च मरीचयः ॥४.६०॥

त्वक्साररन्ध्रपरिपूरणलब्धगीति-
रस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।
कस्तूरिकामृगविमर्दसुगन्धिरेति
रागीव सक्तिमधिकां विषयेषु वायुः ॥४.६१॥

प्रीत्यै यूनां व्यवहिततपनाः
प्रौढद्वान्तं दिनमिह जलदाः ।
दोषामन्यं विदधाति सुरत-
क्रीडायासश्रमपटवः ॥४.६२॥

भग्ने निवासोऽयमिहास्य पुष्पैः
सदानतः येन विषाणि नागः ।
तीव्राणि तेनोज्झति कोपितोऽसौ
ससानतोयेन विषाणि नागः ॥४.६३॥

प्रालेयशीतलमचलेश्वरमीश्वरोऽपि
सान्द्रभचर्मवसनावरणाधिशेते ।
सर्वर्तुनिवृत्तिकरे निवसन्नुपैति
न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ॥४.६४॥

नवनगवनलेखाश्यामध्याभिराभिः
स्फटिककटकभूमिनाटयत्येष शैलः ।
अहिपरिकरभाजो भास्मनैरङ्गरागै-
रधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥४.६५॥

दधद्भिरभितस्तटौ विकचवारिजाम्बूनदै-
र्विनोदितदिनक्लमाः कृतरुचश्चजाम्बूनदैः ।
निषेव्य मधु माधवाः सरसमत्र कादम्बरं
हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥४.६६॥

दर्पणनिर्मलासु पतिते घनतिमिरमुषि
ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।
व्रीडमसंमुखोऽपि रमणैरपहृतवसनाः
खाञ्चनकन्दरासु तरुणीरिह नयति रविः ॥४.६७॥

अनुकृतिशिखरौघश्रीभिरभ्यगतेऽसौ
त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः ।
द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं
हलधरपरिधानश्यामलैरम्बुवाहैः ॥४.६८॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के रैवतक-
वर्णनं नाम चतुर्थः सर्गः ।

3 टिप्‍पणियां:

Unknown ने कहा…

अति सुन्दर है

Unknown ने कहा…

अति सुन्दर है

Unknown ने कहा…

hindi me anuad bhi karo ji

शास्त्री I & II सेमेस्टर -पाठ्यपुस्तक

आचार्य प्रथम एवं द्वितीय सेमेस्टर -पाठ्यपुस्तक

आचार्य तृतीय एवं चतुर्थ सेमेस्टर -पाठ्यपुस्तक

पूर्वमध्यमा प्रथम (9)- पाठ्यपुस्तक

पूर्वमध्यमा द्वितीय (10) पाठ्यपुस्तक

समर्थक और मित्र- आप भी बने

संस्कृत विद्यालय संवर्धन सहयोग

संस्कृत विद्यालय संवर्धन सहयोग
संस्कृत विद्यालय एवं गरीब विद्यार्थियों के लिए संकल्पित,

हमारे बारे में

मेरा नाम चन्द्रदेव त्रिपाठी 'अतुल' है । सन् 2010 में मैने इलाहाबाद विश्वविद्यालय प्रयागराज से स्नातक तथा 2012 मेंइलाहाबाद विश्वविद्यालय से ही एम. ए.(हिन्दी) किया, 2013 में शिक्षा-शास्त्री (बी.एड.)। तत्पश्चात जे.आर.एफ. की परीक्षा उत्तीर्ण करके एनजीबीयू में शोध कार्य । सम्प्रति सन् 2015 से श्रीमत् परमहंस संस्कृत महाविद्यालय टीकरमाफी में प्रवक्ता( आधुनिक विषय हिन्दी ) के रूप में कार्यरत हूँ ।
संपर्क सूत्र -8009992553
फेसबुक - 'Chandra dev Tripathi 'Atul'
इमेल- atul15290@gmail.com
इन्स्टाग्राम- cdtripathiatul

यह लेखक के आधीन है, सर्वाधिकार सुरक्षित. Blogger द्वारा संचालित.