शिशुपालवधम् कथासार

कथासारः


प्रथमः सर्गः


महाकविना माघेन विरचिते शिशुपालवधमहाकाव्ये महाभारते वर्णितस्य शिशुपालवधाख्यानस्य चित्रणं वर्तते। भुवः पापभारमपहर्तुं वसुदेवगृहे श्रीकृष्णरूपेणावतीर्णः भगवान् हरिः कदाचिदाकाशादवतरन्तं नारदं ददर्श। पतत्तेजःपुञ्जभूतो नारदो जनैः पूर्वं विभिन्नरूपैर्विकल्पितः पश्चान्त्रिकटमायांतो नारदत्वेन विज्ञातः। नीलमेघानधः गौरः सः गजेन्द्रचर्मावृतभूतिसितशिव इव राजते स्म। हिमालयोद्भूतलतामिव जटाः, मौञ्जीं मेखलां, कृष्णवर्णं मृगचर्म, शुभं यज्ञोपवीतं स्फटिकाक्षमालां, महतीं वीणाञ्च दधानः नारदोऽनुयायीर्देवान् निवर्त्य सर्वसम्पत्सम्पन्नं श्रीकृष्णसदनमवाप्तवान्। श्रीकृष्णः अभ्युत्त्थानादिभिः स्वागतं विधाय, अर्ध्यादिभिः सम्पूज्य, समुचितासने प्रतिष्ठाप्य नारदमागमनकारणं पप्रच्छ। श्रीकृष्णकृतार्चनया प्रशंसावचनैश्च मुदितमना नारदस्तस्य पुरुषोत्तमत्वं, जाद्वन्द्यत्वं सतत- सद्रक्षणपरायणताञ्च प्रतिपाद्य निजागमनकारणं जगाद-


हे विश्वम्भर ! त्वं भुवनद्विषां संहारायैव धृतावतारोऽसीति जानन्नपि इदानीमहं भुवि पापिजनसंहारायेन्द्रसंदेशं भवन्तं निवेदयितुमागतोऽस्मि, तच्छ्रयताम्--


पुराऽभूदेको दैत्यराजो हिरण्यकशिपुरितिनाम्नः कुख्यातो त्रिलोकभयंकरः। येन देवाः परास्ताः, देवादियज्ञभागाश्च अपहृताः। तथाविधस्याप्यसुरराजस्य वधं भवता नृसिंहावतारमवलम्ब्य कृतमिति सुवितदतमेव। असौ एव असुरराट् अपरस्मिन् जन्मनि 'रावण' इति नाम्ना कुविदितो जातः। यम-वरुण-कुबेर, चन्द्र-सूर्य-पवनाः दिग्गजाः षड्-ऋतवश्च तद्वशवर्तिनः सञ्जाताः तमुपासन्ते स्म। किञ्च, अनेन भवदीया धर्मभार्या सीताप्यपहृता। अतो रामारूपे विद्यमानो भवान् तस्यागंम्यां लङ्कामासाद्य तत्रैव तद्वधमकरोदिति स्मरणीयेयं वार्ता। असौ एव रावणो जन्मान्तरे इदानीं शिशुपालरूपे विराजमानो जगति विद्यते। इदानीमस्यात्याचारेण त्रिलोकी खिद्यते। अतो भवान् तमसुरमानवं विनाश्य इन्द्रादिदेवदुःखानि परिहरतु इति देवराजस्येन्द्रस्य निवेदनमस्ति ।


इत्थं कथयित्वा गते नारदे सर्वं खलु वृतान्तजातं स्मारं स्मारं श्रीकृष्णः शिशुपालम्प्रति कोपात् भ्रूभङ्गीं चकार।


द्वितीयः सर्गः


इन्द्रसन्देशमादाय श्रीकृष्णसमीपमागतः नारदः विस्तरेण शिशुपालवधस्य दुश्चरितानि वर्णयित्वा श्रीकृष्णञ्च तं हन्तुं निवेद्याम्बरमुत्पतितः। अम्बरमुत्पतिते नारदे भगवान् श्रीकृष्णः क्रुद्धः सन् सचिवेन पितृव्येनोद्धवेन बलरामेण च सह मन्त्रयितुं सभाभवनमाससाद। तत्र सः कथयितुमारभत-वयमिदानीं महाराजेन युधिष्ठिरेण राजसूययज्ञे सम्मिलितुं निमन्त्रिताः स्मः। तथा च इन्द्रेण शिशुपालवधाय सन्दिष्टाः स्मः। अतः इदानीमस्माभिः किम्प्रवर्तितव्यम्-राजसूययज्ञसम्पादनमुताहो शिशुपालहननमिति। इत्थं युगपदेवोपस्थिते द्वे कार्ये उपस्थाप्य भगवान् श्रीकृष्णः पुनरवदत् - स्वकीयैः भ्रातृभिः भीमादिभिः सहान्वितो युधिष्ठिरः स्वीयं यज्ञं सम्पादयितुं नितरां नदीष्णः। अतो नास्ति तत्रास्माकं गमनमत्यावश्यकंम्। अन्यच्च शत्रोः शिशुपालस्योपेक्षापि नोचिता, अतः इदानीं शिशुपाले आक्रमणं युक्तमिति। अस्मिन् विषये भवतोः सम्मतिरसमम्मतिर्वा इति मदीया जिज्ञासा।


ततः परं मदघूर्णितरक्तनेत्रं रुट्स्फुरिताधरोष्ठं बलरामं वक्तुमुद्यतं दृष्ट्वा वयः श्रेष्ठोऽपि उद्धवस्तूष्णीं बभूव। बलरामश्च विविधदृष्टान्तैरुपायैश्च श्रीकृष्णवचनं समर्थयन् शीघ्रातिशीघ्रमेव शिशुपालम्प्रत्याक्रमणाय स्वसम्मत्तिमदात्।


ततः श्रीकृष्णेन प्रचोदितः उद्धवो बलभद्रोक्तं प्रत्येकं वचनं सुमधुरया गिरा प्रशंसन् युक्तियुक्ततर्केश्च निरस्य धर्मराजयुधिष्ठिरस्य राजसूययज्ञे सम्मिलितुम- कथयत्। सः श्रीकृष्णप्रतिज्ञामस्मारयत् - यत् भवता श्रीकृष्णेन ते पितृस्वसा सात्वती उक्ता यत्-शिशुपालकृतान् शतमपरधान् मर्शयिष्यामि। अतो स्वगुप्तचरनियुक्तिद्वारा शिशुपालपक्षीयेषु अधिपेषु भेदोत्पादनं विधेयम्, स्वपक्षीया अधिपाश्च युद्धाय सज्जीभूय धर्मराजयज्ञे सम्मेलनाय संसूचनीयाः। यतः यज्ञे यदि भवत्स्नेहेन पाण्डवा भवन्तं प्रति समादरं दर्शयिष्यन्ति, तदा शिशुपालो मात्सर्यभरितो भविष्यति। अतस्तत्रैव स भवन्तं निन्दिष्यति। तेन तत्पक्षीयाः केचिदधिपा अपि तस्मात् पृथग् भविष्यन्ति। एवं कृते सति भवता पितृस्वस्त्रे सात्वत्यै 'शिशुपालस्यशतमराद्धान् सहिष्ये' इति प्रदत्ता प्रतिज्ञा पूरयिष्यते, अन्यच्च अन्येऽपि राजानः तद्व्यवहारं दृष्ट्वा क्षुब्धाः सन्तः तस्मात् पृथग्भविष्यन्ति। अतस्तत्र शिशुपालपराभवो तद्वधश्च सुसरलः भविष्यति।


इत्थं राजनयनिपुणस्य स्वपितृव्यस्योद्धवस्य युक्तियुक्तं वचनमनुसृत्यैव समोदं कार्यानुष्ठानमवधार्य भगवान् श्रीकृष्णः परिषदं व्यसर्जयत्।


तृतीयः सर्गः


मन्त्रिणः पितृव्यस्योद्धवस्य युक्तियुक्तं राजनयभरितं वचनं श्रुत्वा श्रीकृष्णः युद्धविचारं परित्यज्य युधिष्ठिरयंज्ञे सम्मिलितुमिन्द्रप्रस्थम्प्रति प्रस्थितः। सः श्वेतच्छत्रं, मृणालसूत्रविशदं चलच्चामरद्वयं, विविधवर्णमणिमण्डितं मुकुटं, पद्मरागरत्नजटितं हेमकुण्डलयुगं, केयूरकङ्कणमुक्ताहारकौस्तुभमाणिमेखलाप्रभृतीन्य-लङ्काराणि, पीताम्बरञ्च धारयित्वा सुदर्शनचक्रं, कौमोदकीं गदां, नन्दकं खड्गं, शाङ्ग कोदण्डं, पाञ्चजन्यं शंख च दधार। ततः सः अप्रतिहतगतिं स्यन्दनमारुरोह। तास्मिन् स्यन्दने गरुडचिह्नाङ्किताः पताका उद्धयन्ते स्म। तमनुगच्छन्त्यः चतुरङ्गिण्यः यादवसेनाः शोभन्ते स्म। प्रस्थानकालिकीं श्रीकृष्णसुषमां दर्शयितुं उत्कण्ठिताः जनसम्मर्दाः प्रतिरथ्यमाराद् जग्मुः। जनसम्मर्दकारणात् मन्थरगत्या गच्छन् स्यन्दनमारूढः श्रीकृष्णो न ज्ञातवान् यत् कदाऽसौ द्वारकातः बहिरागच्छत्।


द्वारकावर्णनम् - -


युधिष्ठिरस्य यज्ञे सम्मिलितुं सुसाज्जितया सेनया सहेन्द्रप्रस्थं प्रति प्रस्थितः द्वारकातः बहिरागत्य श्रीकृष्णो द्वारकासुषमामपश्यत् । इयं स्वर्णमयी द्वारकापुरी राजधानी मध्येसमुद्रं सुवर्णप्रकारदीप्त्या ककुभः पीताभाः कुर्वाणा जलं विदार्य वडवानलशिखेव विराजते। अत्रापणेषु पुञ्जीकृतानि महार्ष्याणि रत्नान्यासन्। द्वारकायाः अट्टाः प्रकारादयश्चात्युच्चाः, अत्यन्तं श्लक्ष्णाश्चासन्। तासु अट्टासु प्रकारासु चालेखितानि चित्राणि सजीवानि प्रतीयन्ते स्म। अप्सरोवत् तत्रत्याः सुन्दयों युवतयो मानरहिता सन्त्यः सर्वदैव कामोत्कण्ठिताः कामुकामोदं जनयन्ति स्म। अत्रत्याः सुन्दर्यः लक्ष्मीवत् लावण्यवत्यो ब्रह्मणा निर्मिता अन्योन्यं सौन्दर्यसंघर्ष कुर्वन्ति स्म। एतादृशीम् अमरावत्युपमां द्वारकापुरीमवलोयन् श्रीककृष्णः यदा अस्याः बहिरागच्छत् तदेयं पुरी उदासीना रमणीव सञ्जाता।


समुद्रवर्णनम् - -


युधिष्ठिरयज्ञे भागं गृहीत्तुं प्रस्थितः श्रीकृष्णः द्वारकायाः शोभां दृष्ट्वा विमुग्धी बभूव। ततः परं श्रीकृष्णः सरिद्भार्याधरपानदक्षं समुद्रमपश्यत्। भगवान् श्रीकृष्णः आलिङ्गितपृथिवीतलं तारस्वरेण क्रन्दितारं चञ्चलबाहुसदृशमहत्कल्लोलं फेनायमानं सरिताम्पतिमपस्माररोगिणमिवापश्यत्। सागरतीरस्य मेचका मेघाः अतीव मनोज्ञा आसन्। कल्लोलमालिभिः सागरप्रतीरे मुक्ताः विकीर्णा विराजन्ते स्म। समुद्रतटे प्रचलितेन शीतलमन्दसुगन्धेन पवनेन श्रीकृष्णस्य तत्सैन्यस्य च श्रमोऽपनीतः। समुद्रतीरे लवलीलतानां बहूनि निकुञ्जान्यासन्। पूगीफलानां नारिकेलफलानाञ्चारण्यानि आसन्। श्रीकृष्णसैनिकाः एतादृशे सागरतीरे लवङ्गपुष्पाणि कर्णाभूषणानि विदधुः। एते सैनिकाः सरसपूगीफलानि भक्षयामासुः नारिकेलान्तः जलञ्च पीत्वा ते विविधकृत्यानि कुर्वाणाः समुद्रात् बहुदूरं निष्कान्ताः।


चतुर्थः सर्गः


(रैवतकवर्णनम्)


धर्मराजयुधिष्ठिरयज्ञे सम्मिलितुमिन्द्रप्रस्थम्प्रति ससैन्यं प्रस्थितो भगवान् मार्गे रैवतकाचलमश्यत्। महाकविना माघेन रैवतकवर्णनमेव चतुर्थसगें उपस्थापितम्। मेघाच्छन्नसानुरयं रैवतकः मैनाक इव सूर्यमार्ग निरोद्धं प्रवृत्त आसीत् । सहस्रसंख्याकैः शिखरैः आकाशमभिव्याप्य प्रत्यन्तपर्वतैश्च पृथिवीमाक्रम्यायं विद्यमान आसीत्। सूर्यचन्द्रौ अस्य नेत्रे इव प्रतीयेते स्म। विविधवृक्षलताभिराच्छादितोऽयमासीत् अनवरतं मेघवृष्टिभिराप्लावितेऽस्मिन् पर्वते भोगिनां विषं न बाधते स्म। अत्र सूर्यकान्तमणयः अग्निज्वालां वर्षन्ति स्म। स्वमनोहरसुषमाभिः श्रीकृष्णं बहुशोऽयं पर्वतः आकर्षयति स्म। इति श्रीकृष्णं रैवतकशोभाम्प्रति उत्कण्ठितं दृष्ट्वा तत्सारथिः दारुकस्तमवदत् रैवतकशोभाम्।


सः अकथयत् - सूयोंदये चन्द्रास्ते च सति पर्वतोऽयं रैवतको विलम्बमान- घण्टाद्वयावेष्टितो गजराज इव शोभां बिभर्ति । अभितः कनकभूमीः धारयन्नयं रैवतकाचलः निजोच्चेभ्यः शिखरेभ्यो निर्झरनिकराणाम्प्रस्त्रवद्भिः जलविन्दुभिः स्वगींयदेवाङ्गनानां कामपीडितानां कामसन्तापं शमयति। जले एकत्र स्फटिकस्यापरत्र च इन्द्रनीलमणेः भाभिः गङ्गायमुनयोः सङ्गमोपमां शोभां दधानोऽयं पर्वतः स्वच्छजलपूरपूरितान् जलाशयानपि धारयति। एकत्र स्वर्णिमभित्याः परत्र च राजतभित्याऽन्वितोऽयं रैवतको भस्मच्छुरितस्योद्वह्निनयनस्य त्रम्बकस्योपमां बिभर्ति । अभितः विकसितचम्पकप्रसूनाच्छादितेन रैवतकपर्वतेन पीतवर्णाभिः स्वर्णतटीभिः सुमेरुवच्छोममानेनानेन भारतवर्षमिदमिलावृत्तमिव विराजते। रैवतकेऽस्मिन् एकत्र कम्बलमृगाश्चरन्ति, अन्यत्र प्रियाभिरन्विताः सिद्धा विरहन्ति, अपरत्र नक्तमोषधयः प्रकाशन्ते। प्रस्फुटितं कदम्बं कम्पयन् शीतलमन्दसुगन्धो वायुर्वाति।


पर्वतेऽस्मिन् सन्ति विविधा निधयो रत्नानाम्। किन्नराणामयमचलो विहारस्थलमस्ति। अस्मिन् चमराः मृगाः विहरन्ति। विशालकाया आरण्यका गजाश्च विचरन्ति। एतदतिरिक्तमप्यत्र मैत्र्यादिचतुर्वृतिज्ञाः अविद्यादिपञ्चक्लेशान् परित्यज्य समाधिमन्तो बहवो यतयो निवसन्ति। इत्थमयं रैवतकः न केवला भोगभूमिरपितु मोक्षभूमिरपि। अत्र सर्वदैव षड्ऋतवो युगपदेव विराजन्ते। अतः शीतोष्णजलवायुमनुभवन्तोऽत्र देवानां सिद्धानां किन्नराणां कामिनां निकराः एनमुपासन्ते। इत्थमयं पर्वतः अत्युन्नतशिखराक्रान्तमेधैः भवतः स्वागताय सरभसमभ्युत्तिष्ठतीव प्रतीयते।

 

Share:

कोई टिप्पणी नहीं:

शास्त्री I & II सेमेस्टर -पाठ्यपुस्तक

आचार्य प्रथम एवं द्वितीय सेमेस्टर -पाठ्यपुस्तक

आचार्य तृतीय एवं चतुर्थ सेमेस्टर -पाठ्यपुस्तक

पूर्वमध्यमा प्रथम (9)- पाठ्यपुस्तक

पूर्वमध्यमा द्वितीय (10) पाठ्यपुस्तक

समर्थक और मित्र- आप भी बने

संस्कृत विद्यालय संवर्धन सहयोग

संस्कृत विद्यालय संवर्धन सहयोग
संस्कृत विद्यालय एवं गरीब विद्यार्थियों के लिए संकल्पित,

हमारे बारे में

मेरा नाम चन्द्रदेव त्रिपाठी 'अतुल' है । सन् 2010 में मैने इलाहाबाद विश्वविद्यालय प्रयागराज से स्नातक तथा 2012 मेंइलाहाबाद विश्वविद्यालय से ही एम. ए.(हिन्दी) किया, 2013 में शिक्षा-शास्त्री (बी.एड.)। तत्पश्चात जे.आर.एफ. की परीक्षा उत्तीर्ण करके एनजीबीयू में शोध कार्य । सम्प्रति सन् 2015 से श्रीमत् परमहंस संस्कृत महाविद्यालय टीकरमाफी में प्रवक्ता( आधुनिक विषय हिन्दी ) के रूप में कार्यरत हूँ ।
संपर्क सूत्र -8009992553
फेसबुक - 'Chandra dev Tripathi 'Atul'
इमेल- atul15290@gmail.com
इन्स्टाग्राम- cdtripathiatul

यह लेखक के आधीन है, सर्वाधिकार सुरक्षित. Blogger द्वारा संचालित.