अभिज्ञानशाकुन्तलम् -प्रथम अंक

प्रथम अंक

अभिज्ञानशाकुन्तलम्  के प्रथम अंक में कुल 36 पद्य (श्लोक) हैं। जिसका अन्वय सहित्य व्याख्या प्रस्तुत है ।

हिन्दी अनुवाद केवल श्लोंको की दी गयी है ।

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री

ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।

यामाहुः सर्वबीजप्रकृतिरितियया प्राणिनः प्राणवन्तः

प्रत्यक्षाभिः प्रसन्नस्तनुभिरवतुवस्ताभिरष्टाभिरीशः ॥1॥

अन्वयः-स्रष्टुः द्या आया सृष्टिःया विधिहुतं वहतिया हविःया च होत्री:,ये द्वे कालं विधत्तःया श्रुतिविषयगुणा या विश्वं व्याप्य स्थितायां सर्ववीजप्रकृतिः इति आहुःयया प्राणिनः प्राणवन्तः, (ताभिः) प्रत्यक्षाभिः अष्टाभिः तनुभिः ईशः वः अवतु ।

आपरितोषाद्विदषां न साधु मन्ये प्रयोगविज्ञानम् ।

बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ।। 2।।

अन्वयः - विदुषाम् आपरितोषात् प्रयोगविज्ञानम्, साधु न मन्ये, बलवदपि शिक्षिताम्,आत्मनि, आत्मनि चेतः अप्रत्ययं भवति ।

व्याख्या - विदुषाम् =पण्डिताम्, नाट्यतत्त्वाभिज्ञानाम्, आपरितोषात्= पूर्णतया सन्तोषप्राप्तिकालं यावत, यावत् कालपर्यन्तं नाट्यतत्वाभिज्ञा: विद्वांस। पूर्णरूपेणसन्तोषं नह्यनुभवन्ति तावत् कालं यावत्, अहं प्रयोगविज्ञानम् अड्गिक- कायिकादिसात्विकाभिनयरूपस्य प्रयोगस्य विज्ञानं-विशिष्टज्ञानम्, साधु =उत्कृष्टम्  न =नहि मन्ये = स्वीकरोमि । बलवदपि = सुदृढतया प्रयासपूर्वकम् अपि, शिक्षितानाम् =प्रशिक्षितानाम्, नटानाम्,

आत्मनि = स्वस्मिन्, चेतः = अन्त:करणम्, अप्रत्ययम् =अविश्वस्तं भवति । मयाकृतोऽभिनय: विदुषां सन्तोषावहो भविष्यति नवेति, चिन्तैव अप्रत्यस्य हेतुः  
अस्मिन् श्लोके महाकविना अभिनयसाफल्यस्य काठिन्यं प्रतिपादितम्। अनेन नाटकाभिनये कुशीलवैः सावधानैर्माव्यमिति सूचितम् । अतएवात्र पर्यायोक्तिरलंकार:।

हिन्दीअनुवाद- जिससे विद्वानों को पूर्ण रूप से परितोष नहीं होता है, उस नाट्य कौशल को मैं सफल नहीं मानता
। बहुत अधिक प्रशिक्षित भी अभिनेता को अपने मन में सफल अभिनय  के विषय में अविश्वास बना रहता है ।

 

सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः ।

प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ 3॥

अन्वय:- सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाता:, प्रच्छायसुलभनिद्राः परिणामरमणीयाश्च दिवसाः ॥

 

व्याख्या- अस्मिञ्छलोके दिवसानां चत्वारि विशेषणानि उपात्तानि सन्ति। एभिः सर्वैः विशेषणैः ग्रीष्मर्तोः प्रारम्भ कालस्य चित्रम् समुपस्थितं भवति ।

सुभगः = अतिमनोहर:, सलिलेषु = जलेषु, अवगाहः =मज्जनं येषु तथाविधाः, ग्रीष्मर्तोः,शीतबाधाभावात् जलेषु स्नानं रुचिकरं भवति । पाटलानाम् = पाटलनामकानाम् पुष्पाणाम्, संसर्गेण =सम्बन्धेन, सुरभि: =सौगन्ध्यसमन्वितः वनवातः = वनानामरण्यानां, वातः= वायु: येषां तथाविधाः, प्रच्छाये =सान्द्रछायायुक्ते सुलभा: =अनायासलम्या निद्रायेषु तथाविधा:, परिणामे =सायंकाले समागते, रमणीयाः=मनोहराः ये ते तथा विधाः दिवसाः दिनानि सन्ति । अत्र परिकरालड्कारः। स्वभावोत्यलंकार:

 

हिन्दी अनुवाद- जल में स्नान करना अत्योन्त मनोहर लगता है. गुलाब के सम्पर्क से वन की वायु सुगन्धित हो गयी है, घनी छाया में अनायास ही नींद लग जाती है तथा ढलने पर दिन अच्छे लगते हैं।

 

ईषदीषच्चुम्बितानि भ्रमरैः पश्य सुकुमारकेसरशिखानि ।

अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥ 4॥

ईवदीषच्चुम्बिआई भमरेहि उह सुउमारकेसरतिहाई ।

ओदंस अंति दअमाणा पमदाओ सिरीसकुसुमाई ॥]

अन्वयः- दयमाना प्रमदाः भ्रमरैः ईषत्- ईषत् चुम्बितानि सुकुमारकेशरशिखानि शिरीषकुसुमानि अवतंसयन्ति, पश्य।

व्याख्या - दयमानाः= दयायुक्ताः, सुकुमाराणामपि पुष्पाणां कर्णाभरणकरणत्वात् दयायुक्त्वं,प्रमदाः= रूपयौवनशालिन्यो युवतयः,प्रकृष्टमदयुक्ताः, भ्रमरैः= षट् पदैः, ईषदीषत्= अल्पमल्पम्, चुम्बितानि= संस्पृष्टानि, सुकुमारकेसरशिखानि सुकुमाराः= कोमलाः, केसराणाम्= मरन्दानाम, शिखा येषां तानि तथाविधानि,शिरीषाणाम् शिरीषवृक्षानाम्, कुसुमानि =पुष्पाणि, अवतंसयन्ति =करणामरणं कुर्वन्ति । इति पश्य=अवलोकय ।

दृश्यस्यातिमनोज्ञत्वात् द्रष्टुं प्रेरणा यस्मात् कारणात् शिरीषकुसुमानिसुकुमाराणि सन्ति अतएव दयमाना: सत्यः प्रमदाः अवतंसयन्तीति हेतु-हेतुमद्भावात्  काव्यलिङ्गालंड्लार: ।

 

हिन्दी अनुवाद- देखो, भ्रमरों ने धीरे धीरे जिनके कोमल किंजल्क के पराग को चूस लिया है, उन शिरीष पुष्पों को दयायुक्त रूपयौवनशालिनी युवतियाँ अपना कर्णभूषण बना रहीं ।

 

तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।

एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ।। 5

अन्वयः- अतिरंहसा सारङ्गेण राजा दुष्यन्त इव एष (अहम्) तव हारिणा गीतरागेण प्रसभं हृत: अस्मि । ५ ॥

गीतगायन-

व्याख्या- अतिरंहसा = अतीव वेगयुक्तेन, सारङ्गेण =मृगेण, राजा दुष्यन्त इव = दुप्यन्तनामकनृपसदृश:, एषोऽहम् = अयमहम् तव -भवत्याः नट्याः, हारिणा = मनोहारिणा, गीतरागेण = गीतस्वरेण, प्रसभम् = बलात्, हृतः = आसक्तचितोऽस्मि सञ्जातः। श्रौत्युपमालंकार: ।

हिन्दी अनुवाद- जिस तरह राजा दुष्यन्त को अत्यन्त वेगशाली मृग अत्यन्त दूर पहुँचा दिया उसी तरह से तुम्हारे मनोहर गीत की राग से मेरा चित्त उसी में आसक्त होकर किंकर्तव्यविमूढ़ हो गया था ।

 

 

कृष्णसारे ददच्चक्षस्त्वयि चाधिज्यकार्मुके।

मृगानुसारिणं साक्षात् पश्यामीव पिनाकिनम् ॥ 6॥

 

अन्वयः- कृष्णसारे अधिज्यकामुके त्वयि च ददत् चक्षुः (अहम् ) मृगानुसारिणम् साक्षात् पिनाकिनम् इव (त्वम् पश्यामि) ॥ 6 ॥ इति ।

संस्कृत व्याख्या- कृष्णसारे = पलायमाने मृगविशेषेअधिज्यकार्मुके-ज्याम् गुणमधिकृत्य वर्तते इति अधिज्यम्अधिज्यम् कार्मुकं = धनुः यस्य तथा विधेत्वयि = भवति दुष्यन्ते समकालमेवाहम्ददच्चक्षुः= अवलोकयन् । एकस्य चक्षुषः समकालमेवानेकत्र विद्यमानत्वादत्र विशेषालङ्कारःमृगम् = हरिणम्अनुसरति = अनुधावतीति मृगानुसारीतम् मृगानुसारिणम् साक्षात् प्रत्यक्षम्पिनाकिनम् == पिनाकनामकम् धनुर्यस्याग्रसोऽपिनाकी तम् पिनाकिनम् = शङ्करमिवपश्यामि = अवलोकयामि ।

अत्र प्रताप्रकृतयोःदुष्यन्तशिवयोस्तादात्म्यसम्बन्धस्य सम्भाव्यमानत्वादुप्रेक्षालङ्कारः। भवेत् सम्भावनोत्प्रेक्षाइति हि उत्प्रेक्षालङ्कारस्य लक्षणम् ॥

 

हिन्दी अनुवाद- इस कृष्णसार मृग तथा धनुष पर डोरी चढ़ाए हुए आपको देखकर लगा साक्षात् भगवान् शङ्कर मृग का अनुसरण कर रहे हों ।।

 

ग्रीवाभङ्गाभिरामं मुहरनुपतति स्यन्दने बद्धदृष्टिः

पश्चार्द्धेन प्रविष्ट: शरपतनभयाद् भूयसा पूर्वकायम् ।

शष्पैरर्द्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा

पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति । 7

 

अन्वयः-- अनुपतति स्यन्दने , ग्रीवाभङ्गाभिरामं मुहुः बद्धदृष्टिः , शरपतनभयात् भूयसा पश्चार्द्धेन पूर्वकायम् प्रविष्टः, श्रमविकृतमुखभ्रंशिभि: अर्द्धाविलीढैः शष्पैः कीर्णवर्त्मा, उ्दग्रप्लुतत्वात् वियति बहुतरम्, उर्व्याम् च स्तोकम् प्रयाति ।

व्याख्या-अस्मिञ्छ्लोके राजादुष्यन्तः पलायमानत्य मृगस्य स्वभावं वर्णयन् सूतं वक्ति – अनु = पश्चात्, पतति = आगच्छति स्पन्दनं= रथे 'शताङ्ग: स्पन्दनो रथः ' इत्यमर:, ग्रीवायाः = गलप्रदेशस्य भङ्गेन=परिवर्तनेन, अभिरामम् = मनोहरम्, मुहु:=बारम्बारम्, बद्धदृष्टि: =बद्धा योजिता दृष्टि: =- नेत्रे येनाऽसौ, शरस्य = बाणस्य,पतनस्य = स्वशरीर संपातस्य भयात् = त्रासेन, भूयसा =अत्यधिकम् पश्चार्द्धेन =शारीरस्य पश्चात् भागेन, पूर्वकायम् = शरीरस्य पूर्वार्धम्, प्रविष्ट: = प्रवेशं कृत इवेति गूढोत्प्रेक्षा । मण्डलतां गत इवेत्यर्थः । श्रमेण =पलायनजन्येन परिश्रमेण, विवृतम् = व्याप्तं यन्मुखम् वदनम् तस्मात् भ्रंशिभि: =पतमानै, अर्धं = अर्धभागं, अवलीढम् =जग्धं येषां तथाविधैः, शाष्पै: = घासैः, कीर्णम् = व्याप्तं, वर्त्मं = मार्गं यस्यासौ, उदग्रम =अत्युच्चम्, प्लुतम् =प्लवनम्, यस्य सः, तस्य भावस्तस्मात्, उत्कटोत्पल्वनात् इति भावः । वियति = आकाशे, बहुतरम् = अत्यधिकम्, उर्व्याम्= पृथिव्याम्, स्तोकम्= अस्यल्पम्, प्रयाति = यातीति, पश्य = विलोकय ।

 

अत्र स्वभावोक्तिरलड्वार: ।

 

हिन्दी अनुवाद- देखो पीछे आते हुए मेरे रथ को अपनी गर्दन मोड़़कर बार-बार देख रहा है,

 

मुक्तेषु रश्मिषु निरायतपूर्वकायाः

स्वेषामपि प्रसरतां रजसामलङ्घ्याः।

निष्कम्पचामरशिखाश्च्युतकर्णभङ्गा

धावन्ति वर्त्मनि तरन्ति नु वाजिनस्ते । 8







न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्

मृदुनि मृगशरीरे तूलराशाविवाग्निः ।

क्व बत हरिणकानां जीवितं चातिलोलं,

क्व च निशितनिपाता वज्रसाराः शरास्ते ॥ 10

 

अन्वयः- तूल राशौ अग्निः इव, अस्मिन् मृदूनि मृगशरीरे अयम् बाणः न खलु न खल सन्निपात्यः । बत हरिणकानां अतिलोलं जीवितं क्व च, क्व च ते निशित निपाता: वज्रसाराः शराः ।


व्याख्या- अस्मिन् श्लोके राजानं हरिणमारणव्यापाराद् पराङ्मुखम कुर्वन् वैखानसो वक्ति यत् राजन् तव बाणा: अतीव भयङ्करा: सन्ति । एतेषां प्रयोग: मृगेषु नहि करणीयः । क्षत्रियाणां बाणास्तु शत्रूनेव व्यापाद्य सफलतां यान्ति । तथाहि-

तूल राशौ - कर्पाससमूहे, अग्निः इव = पावकसदृशः, अस्मिन् = एतस्मिन्, मृदुनि-कोमले, मृगशरीरे = हरिणस्य काये, न खलु न खल = नहि, सन्निपात्य:= संप्रहरणीयः, येन प्रकारेणाग्निःक्षणेनैव विना प्रयासम् सम्पूर्ण कार्याससमूहं विनाशयति, तेनैव प्रकारेण तव बाणप्रहारेण मृगोऽयं मृतः स्यात् । बत = निश्चयेन, हरिणका- नाम् - मृगपोतकानाम् । अत्राल्पार्थ कप्रत्ययः, अतिलोलम् = अत्यन्त चञ्चलम्, जीवितम् = जीवनम्, क्व च = कुत्र । क्व च=कुत्र च, ते तव राज्ञो दुष्यन्तस्य, निशितनिपाता:-निशिताः=तीक्ष्णाः, निपाताः= सम्प्रहाराः, येषां ते, वज्रसारा:-जस्येव : पवेरिव, सारंबल येषा ते तथाविधा: शराः= बाणा: । अतएव तव बाणातीव दुःसहाः सन्ति ।

अत्र उत्तरार्द्धन सामान्यरूपेणाथन विशेषरूपस्यार्थस्य समर्थनादर्थान्तरन्यासनामकोऽलङ्कारः । तुलराशाविवाग्नि रित्यत्रोपमा। लोलजीवितटनात विषमालङ्कारश्च । इत्थमेतेषां समेषामङ्काराणा मत्राङ्गाङ्गि भावेन विद्यमानत्वादङ्गाङ्गिभावसङ्करालङ्कारः ।।

अत्र मालिनी नाम वृत्तम् । ननमयययुतेयं मालिनी नाम वृतम् । ननमयययुतेयं मालिनी भोगिलोकः। इति हि मालिनीवृत्तलक्षणम्

हिन्दी अनुवाद-  कपास की ढेर पर अग्नि डालने के समान इस मृग के कोमल शरीर पर बाण का प्रहार नहीं करना चाहिए। कहाँ तो मृगशावकों का अत्यन्त चञ्चल जीवन और कहाँ तो तीक्ष्ण प्रहार वाले वज्र के समान बलशाली आपके बाण-

वैखानसं किमनया व्रतमाप्रदानाद्

व्यापाररोधि मदनस्य निषेवितव्यम् ।

अत्यन्तमेव सदृशेक्षणवल्लभाभि-

राहो निवत्स्यति समं हरिणाङ्गनाभिः ।। 29 ।।

अन्वयः–अनया आप्रदानात् मदनस्य व्यापाररोधि वैखानसं व्रतम् निषेवितव्यम्, समित्यादि-आहो सदृशेक्षणवल्लभाभिः हरिणाङ्गनाभिः समम् अत्यन्तमेव निवत्स्यति ।

व्याख्या-अस्मिञ्छ्लोके राजा पृच्छति यत् इयम् शकुन्तला तावदेव कालं वैखानसं व्रतम् पालयति यावत्कालपर्यन्तमस्याः विवाहसंस्कारो नहि सम्पद्यते अथवा आजीवनमियं ब्रह्मचर्यव्रतस्य पालनं करिष्यति ?

अनया = युवयोः सख्या शकुन्तलया, आप्रदानात् = वराय प्रदानकालं यावत्, मदनस्य = कामदेवस्य, व्यापारम्

= व्यवहारं, रुणद्धि - परिहरतीति व्यापाररोधि, वैखानसम् = मुनिजनैः सेवितव्यम्, व्रतम् = नियमम्, निपेवितव्यम् = सेवनीयम् । आहो – आहोस्वित् 'आहो उहाहो किमुत विकल्पे ।' इत्यमरः । सदृशे = समाने, ईक्षणे = नेत्रे, यासाम् अतएव वल्लभाभिः = प्रियाभिः, हरिणाङ्गनाभिः == हरिणीभिः, समम् ==साकम्, अत्यन्तम् = आजीवनम्, निवत्स्यति = निवासं करिष्यति ।

अत्र विशेषणानाम् साभिप्रायत्वात् परिकरालङ्कारः । उक्तं च साहित्यदर्पणे—'उक्तिविशेषणैः साभिप्रायैः परिकरो मतः ।' इति । अत्र वसन्ततिलकम् वृत्तम् । 'उक्तं वसन्ततिलकम् तभजा जगौ गः' । इति हि वसन्ततिलकलक्षणम् ।

हिन्दी अनुवाद- यह आपकी सखी विवाह होने के पूर्व तक ही इस तरह ब्रह्मचर्य व्रत धारण किये रहेंगी या समान नेत्र होने

से प्रिय हरिण की स्त्रियों के साथ बहुत दिनों तक (जन्म भर) निवास करेंगी।

भव हृदय ! साभिलाषं सम्प्रति सन्देहनिर्णयो जातः ।

आशङ्कसे यदग्नि तदिदं स्पर्शक्षमं रत्नम् ।। 30 ।।

अन्वयः–हृदय ! साभिलाषं भव, सम्प्रति सन्देहनिर्णयः जातः, यत् अग्निम् आशङ्कसे तदिदम् स्पर्शक्षमम् रत्नम् ।

व्याख्या—अस्मिञ्छ्लोके दुष्यन्तो वक्ति यत् हे मन ! नूनम् शकुन्तला लप्स्यते, अतएव तस्याः प्राप्तेरभिलाषां कुरु । इयम् तु मत्परिग्रहक्षमा वर्तते ।

हे हृदय = अन्तःकरण ! साभिलाषम् = शकुन्तलायाः प्राप्तेः अभिलाषायुक्तं भव । सम्प्रति = इदानीम्, संदेहस्य = संशयस्य, निर्णयः = निश्चयः जातः = समभवत् । तु= वस्तु शकुन्तलारूपं, अग्निम् = अग्निवत् दाहकम्, आशङ्कसे = संशयं कुरुषे, तदिदम् = शकुन्तलारूपम् स्त्रीरत्नं वस्तु, स्पर्शक्षमम् = स्पर्शयोग्यम्, रत्नम् = एलेन तुल्यम् ग्राह्यम् संरक्षणीयमुपभोग्यम् च । अतएवास्याः ग्रहणे किमपि पापं ने, न विद्यते ।

अस्य श्लोकस्य परार्द्धवाक्यार्थस्य पूर्वार्द्ध वाक्यार्थं प्रति हेतुत्वात् काव्यलिङ्गमलङ्कारः । अग्निम् रत्नमित्यादौ समासाभावात् व्यस्तरूपकम् । अत्र सुखस्य गम्यमानत्वात् प्राप्तिर्नाम मुखसन्धेरङ्गम् । हर्षोत्सुक्यादयश्च भावाः । आर्या जातिः ।

हिन्दी अनुवाद- हृदय ! अभिलाषा करो, अब तो संदेह का निर्णय हो गया। जिसे तुम समझते थे वह तो संग्राह्य रत्न है ।

अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः ।

 स्वस्थानादचलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ 31 ।।

अन्वयः -   मुनितनयाम् अनुयास्यन् सहसा, विनयेन वारितप्रसरः स्वस्थानात् अचलम् अपि गत्वेब पुनः प्रतिनिवृत्तः ।

 व्याख्या—अस्मिञ्छ्लोके दुष्यन्तः स्वमनसि शोचयति यत् अस्याः शकुन्तलायाः दर्शनौविलोभात् इमाम् गमनात् निवारयितुम् अनुगच्छन्नप्यहं मनसा विनयेन निवारितोऽभुवम् । अतएव कामिनाम् चित्तवृत्तिः चेष्टानुरूपिणी भवति ।मुनेः=कण्वस्य महर्षेः, तनयाम् = पालितपुत्रीम् शकुन्तलाम्, दर्शनादिलोभाव गच्छन्तीमाम् अनुयास्यन् =अनुजिगमिषुः अहम्, सहसा = सपद्येव, विनयेन = जितेन्द्रियत्वात्, वारितप्रसरः वारितः = निषिद्धः, प्रसरः = आवेगो यस्य तथाभूतः अभूवम् । स्वस्य==आत्मनः, स्थानात् = उपविष्टप्रदेशात्, अचलन्नपि मनसा, गत्वा इव=गमनं कृत्वा इव, प्रतिनिवृत्तः = प्रत्यागतः । अत्र भावाभिमानिनी क्रियोत्प्रेक्षा । अचलन्नपि गत्वेत्यत्र विरोधाभासश्च । आर्या जातिः

हिन्दी अनुवाद-    शकुन्तला के पीछे जाने की इच्छा होने पर भी शिष्टाचार से रोक दिया गया। अपने स्थान से बिना चले ही जैसे जाकर लौट आया ।

स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा-

दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।

बद्धं कर्णशिरीषरोधि वदने घर्माम्भसा जालकं

बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्द्धजाः ॥ 32 ॥

अन्वयः -  बाहू घटोत्क्षेपणात् स्रस्तांसौ, अतिमात्रलोहिततलौ,अद्यापि प्रमाणाधिकः , श्वासः स्तनवेपथुम् जनयति वदने घर्माम्भसा कर्णशिरीषरोधि जालकम् बद्धम् स्रंसिनि बन्धे च एकहस्तयमिताः मूर्द्धजाः पर्याकुलाः

व्याख्या—अस्मिन् श्लोके राजा दुष्यन्तः शकुन्तलायाः शरीरस्थितेः वर्णनद्वारा प्रमाणयति यत् वृक्षसेचनक्रियया शकुन्तला अतीव श्रान्तिं गता वर्तते ।

बाहू= भुजौ, घटानाम्= जलकलशानाम्, उत्क्षेपणात् =उत्थापनात् स्रस्तौ =परिश्रान्ततया अनतौ असौ = स्कन्धौ, अतिमात्रम् =अत्यधिकम् लोहितौ= रक्तवर्णौ तलो= करतलौ स्तः संजातौ। अद्यापि= इदानीमपि, प्रमाणाधिकः= स्वाभाविकादधिकः, श्वासः= निःश्वासः,स्तनयोः =पयोधरयोः, वेपथुम् =कम्पम्, जनयति=उत्पादयति,घर्माम्भसा= स्वेदविन्दुना वदने =मुखे, कर्णभूषणगतां गते,शिरीषकुसुमे= शिरीषपुष्पे, रुणद्धि यत् तत् तथाभूतं, जालकम्= विन्दु समूहं, बद्धम् = संजातामित्यर्थः । तथा बन्धे =केशपाशबन्धने स्रंसिनि= स्खलिते मति, एकेन हस्तेन अपरस्य हस्तस्य घटोद्वहने संलग्नत्वात् इति भावः, यमिताः = संघमिताः, मूर्द्धवाः =केशाः पर्याकुलाः = अस्तव्यस्ताः सन्ति ।

अत्र शकुन्तलायाः श्रान्तत्वसमर्थनाय राज्ञानेकेपां कारणानामुपस्थापितत्वात् समुच्चयालङ्कारः। अत्र शार्दूलविक्रीडितम् वृत्तम् । 'सूर्याश्वँर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्। इति शार्दूलविक्रीडितलक्षणम् ॥

हिन्दी अनुवाद-   घड़ों के उठाने से दोनों कन्धे झुक गये हैं, दोनों हथेलियाँ बहुत लाल हो गयी हैं। जोर-जोर से श्वास चलने से अभी भी स्तनों में कम्प हो रहा है; स्वेदविन्दुओं के कारण कानों के आभूषणभूत शिरीष पुष्पों पर विन्दुओं का जाल रुका हुआ है। केश खुल जाने पर एक हाथ से समेटे गये बाल अस्त-व्यस्त हो गये हैं ।।


वाचं न मिश्रयति यद्यपि मद्वचोभिः

कर्णे ददात्यवहिता मयि भाषमाणे ।

कामं न तिष्ठति मदाननसम्मुखीयं

भूयिष्ठमन्यविषया न तु दृष्टिरस्याः || 33 ।।

 अन्वयः -  यद्यपि, मद्वचोभिः, वाचं न मिश्रयति, मयि भाषमाणे अवहिता कर्णे इदाति । कामम् इयम् मदाननसम्मुखी न तिष्ठति तु अस्याः दृष्टि: अन्यविषयां भूयिष्ठान ॥


व्याख्या—अस्मिञ्छ्लोके राजा दुष्यन्तः शकुन्तलायाः स्वं प्रत्यनुरागमनुमिन्वन् वक्ति यत् यद्यपीयं मया सह वार्तां नहि करोति अथापि इयम् मम वचांस्येव शृणोति, मम पराङमुखीत्वेनोपविष्टापीयं मामेवावलोकयति ।

यद्यपि = इयम् शकुन्तला, मद्वचोभिः = मम वचनैः, सह, लज्जातिशयत्वात्, वाचम् = वचनम्, =नहि, श्रयति=सम्मिश्रयति । मया साकं वार्तालापं नहि करोतीति भावः, अथापि, मयि==दुष्यन्ते, भाषमाणे=वार्तालापे क्रियमाणे, अवहिता = सावधानतया, कर्णे ददाति==मम वचांसि शृणोति । वचःसु अन्यमनस्का नहि भवतीत्यर्थः । इयम् = शकुन्तला, मदाननस्य = मम मुखस्य, सम्मुखी = समक्षम्, कामम् = पर्याप्तम्,  = नहि, तिष्ठति यद्यपि तु = किन्तु, अस्याः शकुन्तलायाः, दृष्टि: = दृक्, भूयिष्ठ सातिशयं यथा स्यात् तथा, अन्यविषया=मद्भिन्नविषयिणी, = नहि भवति ।

अतएव नूनम् तस्याः मयि अनुरागातिशयो वर्तते येन प्रकारेण मम तस्यामनुरागः। अत्र समुच्चयालङ्कारः। अनुरागोत्पतिरूपं कार्य प्रति कर्णप्रदानानन्यदर्शन रूपहेतुद्वयोपन्यासात् । अत्र वसन्ततिलकम् वृत्तम्'ज्ञेयं वसन्ततिलकं तभजा जगौ गः ।'

इति हि वसन्ततिलकलक्षणम् ।


हिन्दी अनुवाद-  यद्यपि यह मुझसे बाते नहीं करती है फिर भी मेरे बोलने पर वह सावधानी से मेरे बातों को सुनती है। यद्यपि यह मेरे सामने मख करके नहीं बैठती है फिर भी उसकी दृष्टि मुझसे भिन्नविषयिणी नहीं है। अर्थात वह मुझको ही देखती है।


तुरगखुरहतस्तथाहि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु ।

पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ।। 34


अन्वयः- तथाहि तुरगखुरहतः परिणतारुणप्रकाशः रेणुः शलभसमूह इव विटपविषक्तजलार्द्रवल्कलेषु आश्रमद्रुमेषु पतति-


व्याख्या तथाहि = राजप्रत्यासत्तिरेव हेतोः, तुरगाणाम् = अश्वानाम्, खुरैः =शफैः, हतः = क्षुण्णः, परिणतः = अस्त -मयोन्मुखः, य: अरुणः = सूर्यः, तस्य प्रकाशः इव प्रकाशो यस्य सः तथाभूतः, रक्तवर्ण इत्यर्थः, रेणुः = धूलिः, 'रेणुर्द्वयोः स्त्रियां धूलिः  इत्यमरः । शलभानाम्=पतङ्गानाम्, समूह इव = वृन्दमिव, विटपेषु = वृक्षेषु, विषक्तानि = संलग्नानि, यानि, जलैः = तोयैः आर्द्राणि = क्लिन्नानि, वल्कलानि = मुनिवस्त्राणि, तेषु, तथा आश्रमद्रुमेधु = तपोवनस्य वृक्षेषु, पतति = आपतति ।

अस्मिञ्छ्लोके लुप्तोपमाश्रौत्युपमयोः संसृष्टि: । पुष्पिताग्रा नाम च वृत्तम् । 'अयुजि नयुगरेफतो यकारो, युजि च नजौ जरगाश्च पुष्पिताग्रा ।' इति पुष्पिताग्रायाः लक्षणम् ।

हिन्दी अनुवाद- क्योंकि घोड़ों के खुर से उड़ी हुई अस्ताचलाभिमुख सूर्य के प्रकाश के समान सुखने के लिए वृक्षों पर फैलाये गये गीले वल्कलों तथा आश्रम के वृक्षों पर टिड्डीदल के समान गिर रही है

 

तीव्राघातादभिमुखतरुस्कन्धभग्नैकदन्तः

प्रौढाकृष्टव्रततिवलयासञ्जनाज्जातपाशः ।

मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो

धर्मारण्यं विरुजति गजः स्यन्दनालोकभीतः ।। 35 ।।

अन्वयः– तीव्राघाता अभिमुखतरुस्कन्धभग्नैकदन्तः, प्रौढाकृष्टव्रततिवलयासञ्जनाज्जातपाशः भिन्नसारङ्गयूथः,  स्यन्दना -लोकभीत: गजः, तपसः, मूर्तः विघ्न इव नः धर्मारण्यं विरुजति।


व्याख्या – रथं दृष्ट्वा भीतस्य पलायमानस्यातिवेगेन, कस्यचन वन्यहस्तिनो वर्णनमनेन श्लोकेनोपस्थापितम् ।

तीव्रश्चासौ आघातः = कठोरप्रहारः, अभिमुखस्य = सम्मुखे विद्यमानस्य, तरो:=वृक्षस्य, स्कन्धेन = प्रकाण्डेन, भग्नः = त्रुटितः एकः दन्तः यस्य सः तथा भूतः,प्रौढम् = अत्यन्तप्रवृद्धम् आकृष्टस्य = आक्षिप्तस्य, व्रततीनाम् =लतानां, यो हि

वलयः = समूहः, तस्य, आसञ्जनात् = परिवेष्टनात्, जातः = संजातः, पाश:=बन्धनं यस्य तथा भूत:, भिन्नम् = भय -भीतत्वात् पृथक् कृतम्, सारङ्गानाम् = मृगाणाम् यूथः=समूहो येन सः तथाभूतः, स्यन्दनस्य = रथस्य, आलोकनेन = दर्शनेन, भीतः =भयभीतः, तपसः = तपस्यायाः, मूर्त्तः = शरीरधारी, विघ्नः = प्रत्यवायः इव =सदृशः, गजः=बन्यहस्ती, धर्मारण्यम् = तपोवनम्, विरुजति = पीडयति ।

अत्र गजे मूर्तिमत्तपसो विघ्नत्वोत्प्रेक्षणात् उत्प्रेक्षालङ्कारः । भवेत् सम्भावनोत्प्रेक्षा' इति उत्प्रेक्षालङ्कारस्य लक्षणम् । अत्र भयानको रसः, गजगतभयं स्थायिभावः । दुष्यन्तस्य सेनारथाद्यवलोकनम् विभावः । तथा चोक्तम्• अत्र मन्दाक्रान्ता -वृत्तम् । 'मन्दाक्रान्ताऽम्बुधिरसनगैर्मो

भनौ गौ ययुग्मम् ।' इति ।

हिन्दी अनुवाद- सामने के वृक्ष पर तीव्र आघात के कारण इसका एक दाँत टूट गया है। बहुत अधिक बढ़ी हुई लताओं के लिपट जाने से वे लताएँ इसका पाश बन गयी हैं। इसके भय से जङ्गली मृग डरकर तितर-बितर हो गये हैं, रथ को देखकर तथा तपस्या के मूर्त विघ्न के समान यह हाथी तपोवन को पीड़ित कर रहा है।

 

गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः ।

चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥। 36

अन्वयः- शरीरम् पुरः गच्छति, प्रतिवातं नीयमानस्य केतोः चीनांशुकमिव,असंस्थितं चेतः पश्वात् धावति ।

 व्याख्या- यद्यपि अहम् अग्रेयामि अथापि मम व्यग्रम् मन: पश्चादेवाश्रमं प्रतियाति शकुन्तलां संस्मृत्य तां द्रण्टुमिव-

शरीरम् = देहः, पुरः = अग्रे, गच्छति =चलति, किन्तु, प्रतिवातम = वायोः, विपरीतम्, नीयमानस्य =उह्यमानस्य, केतो: = ध्वजस्य, चीनांशुकमिव = चीनदेशनिर्मितातिसूक्ष्मवस्त्रमिव, असंस्थितम् = व्यग्रम्, चेतः = अन्त.करणम्, पश्नात् =पश्चभागमेव, धावति। अत्रातिशयोक्तिरलकार: । अर्यां च जाति: ।

हिन्दी अनुवाद- शरीर तो आगे जा रहा है, किन्तु प्रतिकृल वायू वायू ले जाये जाने वाला ध्वजा की चीनवस्त्र निर्मित पताका के समान चंचल मन पीछे की ही ओर जा रहा है।

                                              प्रथम अङ्कू समाप्त ।

Share:

कोई टिप्पणी नहीं:

शास्त्री I & II सेमेस्टर -पाठ्यपुस्तक

आचार्य प्रथम एवं द्वितीय सेमेस्टर -पाठ्यपुस्तक

आचार्य तृतीय एवं चतुर्थ सेमेस्टर -पाठ्यपुस्तक

पूर्वमध्यमा प्रथम (9)- पाठ्यपुस्तक

पूर्वमध्यमा द्वितीय (10) पाठ्यपुस्तक

समर्थक और मित्र- आप भी बने

संस्कृत विद्यालय संवर्धन सहयोग

संस्कृत विद्यालय संवर्धन सहयोग
संस्कृत विद्यालय एवं गरीब विद्यार्थियों के लिए संकल्पित,

हमारे बारे में

मेरा नाम चन्द्रदेव त्रिपाठी 'अतुल' है । सन् 2010 में मैने इलाहाबाद विश्वविद्यालय प्रयागराज से स्नातक तथा 2012 मेंइलाहाबाद विश्वविद्यालय से ही एम. ए.(हिन्दी) किया, 2013 में शिक्षा-शास्त्री (बी.एड.)। तत्पश्चात जे.आर.एफ. की परीक्षा उत्तीर्ण करके एनजीबीयू में शोध कार्य । सम्प्रति सन् 2015 से श्रीमत् परमहंस संस्कृत महाविद्यालय टीकरमाफी में प्रवक्ता( आधुनिक विषय हिन्दी ) के रूप में कार्यरत हूँ ।
संपर्क सूत्र -8009992553
फेसबुक - 'Chandra dev Tripathi 'Atul'
इमेल- atul15290@gmail.com
इन्स्टाग्राम- cdtripathiatul

यह लेखक के आधीन है, सर्वाधिकार सुरक्षित. Blogger द्वारा संचालित.