अभिज्ञानशाकुन्तलम्- चतुर्थ अंक

 

चतुर्थोऽङ्कः

 

[ ततः प्रविशतः कुसुमावचयमभिनयन्त्यौ सख्यौ । ]

अनसूया-हला प्रियंवदे ! यद्यपि गान्धर्वेण विवाहविधिना निवृत्त-कल्याणा प्रियसखी शकुन्तला अनुरूप भर्तृभागिनी संवृत्ता, तथापि में न निर्वृतं हृदयम् । (हला पिअम्बदे ! जइ वि गन्धव्वेण बिवाहविहिणा णिव्वुत्त-कल्लाणा पिअसही सउन्तला अणुरूवभत्तिभाइणी संवत्ता, तहवि मे ण णिव्विदं हिअअं।

प्रियम्वदा-कथमिव ? ( कहं विअ ? । )

अनूसूया-अद्य स राजर्षिः इष्टिपरिसमाप्त्या ऋषिभिर्विसर्जितः आत्मनो नगर प्रविश्य अन्तःपुरसमागमादिम स्मरति जनं न वेति। ( अज्ज सो राएसाइष्टपरिसमत्तीए इसिहि विसज्जिदो अत्तणो णअरं पविसिअ अन्तेउरसमागमादा इम जणं सुमरेदि ण वेत्ति । )

प्रियं-अत्र तावत् विश्वस्ता भव । नहि तादृशा आकृतिविशेषा गुणविरहिणो भवन्ति । एतावत् पुनश्चिन्तनीयम्; तातस्तीर्थयात्रातः प्रतिनिवृत्तः इमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति । (एत्थ दाव वीसत्था होहि । णहि तादिसा आकिदिविसेसा गुणविरहिणो होन्ति । एत्तिअं उण चिंतणीअं तादो तीत्थजानादो पडिणिउत्तो इमं वुत्तन्तं सुणिअ ण जाणे किं पडिवज्जिस्सदित्ति । )

अनूसूया-यथा मां पृच्छसि, तथा अभिमतं तातस्य । ( जधा मं पुच्छसि, तधा अभिमदं तादस्स । )

प्रियंवदा-कथमिव ? ( कधं विअ । ? )

अनूसूया-अनुरूपस्य वरस्य हस्ते कन्यका प्रतिपादनीयेति; अयं तावत् प्रथमः कल्पः । तं यदि दैवं सम्पादयति ननू कृतार्थो गुरुजनः । ( अणुरूवस्स वरस्स हत्थे कण्णआ पडिवादणीअत्ति अअं दाव पढमो कप्पो। तं जइ देव्वं सम्पादेदि, णं कअत्थो गुरुअणो।)

प्रियंवदा--एवमेतत् । [ पुष्पभाजनं विलोक्य ] सखि! अवचितानि खल बलिकर्मपर्याप्तानि कुसूमानि । ( एवण्णेदं । सहि ! अवचिदाई क्खु बलिकम्म- पज्जत्ताई कुसुमाइं।)

अनूसूया-ननु शकुन्तलाया अपि सौभाग्यदेवता चितव्याः तदपराण्यापि अवचिनुवः। (णं सउन्तलाए वि सोहग्गदेवदाओं आप सउन्तलाए वि सोहग्गदेवदाओ अच्चिदव्वाओ, ता अवराई वि अवचिणुह्म।)

प्रियं-युज्यते । [इति तदेव कर्माभिनयतः ] ( जुज्जदि ! )

[ नेपथ्ये ]

अयमहं भोः ! ..

अनुसूया-[ कर्णं दत्त्वा ] सखि ! अतिथिना इव निवेदितम् । ( सहि । अदिधिणा विअ णिवेदिदं । )

प्रियं-नन उटजे सन्निहिता शकन्तला । ( णं उडए सण्णि हिदा सउन्तला।)

अनुसूया-आम्, अद्य पुनरसन्निहिता हृदयेन । तेन हि भवतु, एतावद्भिः कुसूमैः प्रयोजनम् । ( आं अज्ज उण असण्णिहिदा हिअएण । तेन हि भादु, एत्तिकेहिं कुसुमेहिं पओअणं । )

[ इति प्रस्थिते ]

 

(पुष्पचयन का अभिनय करती हुई दो सखियाँ प्रवेश करती हैं।)

अनसूया---सखि प्रियम्वदे! यद्यपि गान्धर्व विवाह की विधि से सखी शकुन्तला का कल्याण सम्पन्न हो गया, उसको योग्य पति की प्राप्ति हो गयी, फिर भी मेरा मन प्रसन्न नहीं है।

प्रियम्वदा-क्यों ?

अनूसूया-यज्ञ के समाप्त हो जाने से आज राजर्षि दुष्यन्त अपनी राजधानी जाने के लिए आज्ञा पाकर वहाँ अन्तःपुर की. स्त्रियों का सम्भोग करने के कारण  शकुन्तला को स्मरण करेंगे कि नहीं?

प्रियंवदा-इस विषय में तो तुम विश्वस्त रहो। वाले लोग गुणहीन नहीं होते हैं। अब विचारणीय विषय यात्रा से लौटकर पिता कण्व जब इस वृत्तान्त को सुनेंगे तो षय में तो तुम विश्वस्त रहो। दुष्यन्त के समान आभार होते हैं। अब विचारणीय विषय केवल यही है कि तीर्थ- कण्व जब इस वृत्तान्त को सुनेंगे तो न जाने वे क्या कहेंगे ?

अनसूया–यदि मुझसे पूछो तो पिता कण्व इससे प्रसन्न ही होंगे ।

प्रियम्वदा-क्यों ?

अनसूया-सर्वोत्तम पक्ष यह है कि कन्या को योग्य पति को प्रदान करना चाहिए । यदि इस कार्य को भाग्य ही कर देता है तब तो गुरुजन कृतार्थ ही हो गये।

प्रियम्बदा-हाँ ! हाँ !! ( पुष्पपात्र को देखकर ) सखि पूजा के लिए आवश्यक मात्रा में पुष्पों का चयन हो गया ।

अनसूया-अरे शकुन्तला के सौभाग्यदेवताओं की भी पूजा करनी चाहिए अतएव और पुष्पों का चयन कर लें।

प्रियम्वदा-ठीक है । (पुनः फूल तोड़ने का काम करने लग जाती नेपथ्य में कोई है. ? मैं आया हूँ।

अनसूया-लगता है, कोई अतिथि आया है।

प्रियम्वदा-पर्णशाला में शकुन्तला है।

अनसूया-हाँ, किन्तु आज वह शून्यहृदया है। अतएव अब इतने ही पुष्पों से काम चलेगा। (दोनों चल देती हैं।)

 

[पुनर्नेपथ्ये।

आः, कथमतिथिं मां परिभवसि ।

विचिन्तयन्ती यमनन्यमानसा

तपोनिधि वेत्सि न मामुपस्थितम् ।

स्मरिष्यति त्वां न स बोधितोऽपि सन्

कथां प्रमत्तः प्रथमं कृतामिव ॥1॥

(पुनः नेपथ्य में )

-अरे ! मुझ अतिथि का भी अनादर कर रही हो-

अनन्यमना होकर जिसका चिन्तन करने के कारण आये हुए मुझ तपोनिधि को नहीं जान सकी, वह याद दिलाये जाने पर भी उसी तरह तम्हें याद नहीं कर से कोई पागल अपने पहले की बातों को याद नहीं करता है ॥1॥

 

अन्वयः-अनन्यमानसा, यम् विचिन्तयन्ती, उपस्थितम् तपोनिधिम्, माम् न वेत्सि सः प्रमत्तः प्रथमं कृताम् कथामिव, बोधित: अपि सन् त्वाम् न स्मरिष्यति ॥ १॥

व्याख्या-पतिविप्रयोगजन्यकष्टातिशयेन किंकर्तव्यविमूढाम् अनवधानातिशय-युक्ताम् शकुन्तलाम् शपन् महर्षिः दुर्वासाः प्राह यत्-यम् दुष्यन्तम् अनन्यचेतसा चित्तयन्ती समागतमतिथिम् मां नहि जानासि स एव दुष्यन्तः त्वाम् तेनैव प्रकारेण विस्मरिष्यति येन प्रकारेण कश्चन प्रमत्तः पुरुषः स्वप्राक् कृतम् कर्म नहि स्मरति ।।यम् = दुष्यन्तम्, नास्ति दुष्यन्त व्यतिरिक्तो जनः मानसे यस्याः सा तथाविधा अनन्यमानसा = एकाग्रचित्तेति यावत्, विचिन्तयन्ती = विशेषेण भावयन्ती सती.तपसः=तपश्चर्यायाः, निधिम् = आकरम्, उपस्थितम् = समागतमतिथिरूपेण, माम् = दुर्वाससम्, न नहि, वेत्सि = जानासि, कर्तव्यशून्यचेतसस्त्वात, सः एव दुष्यन्तः, प्रमत्तः = निःसंज्ञः पुरुषः, प्रथमम् == पूर्वम्, कृताम् = अनुष्ठिताम्, कथाम् = वाचमिव, बोधित: अपि सन् == मारितः अपि, त्वाम् = शकुन्तलाम्, न = नहि, स्म-रिष्यति = स्मरणम् करिष्यति । येन प्रकारेण कश्चन प्रमनः पुरुषः स्वपूर्वकृतानि कर्माणि नहि संस्मरति तेनैव प्रकारेण दुष्यन्तोऽपि त्वां नहि संस्मरिष्यति ।

अत्र विचिन्तनादेरज्ञानादिहेतुत्वात् काव्य लिङ्गालङ्कारः, तपोनिधिमित्यत्र परि. करः, श्लोकस्योत्तरार्द्ध पूर्णोपमा च । अत्र वंशस्थविलम् छन्दः । वदन्ति वंशस्थविलम् जतौ जरौ।' इति वंशस्थ- विलस्य लक्षणम् ।। १ ।।

 

 

प्रियं-हा धिक् हा धिक ! तदेव संवृत्तम्, यन्मथा चिन्तितम् । कस्मिन्नपि पूजार्हे अपराद्धा शून्यहृदया शकुन्तला। (हद्दी हद्दी ! तं ज्जेव संवुत्तं, जं मए चिन्तिदं। कस्सिपि पूआरिहे अवरद्धा सुण्ण हिअआ सउन्तला । )

अनूसूया- पुरोऽवलोक्य ] न खल यस्मिन् कस्मिन्नपि, एष दुर्वासाः सुलभ-कोपो महर्षिः, तथा शप्त्वा अविरलपादत्वरया गत्या प्रतिनिवृत्तः । (ण क्खु जस्सि कस्सि पि, एसो दुब्बासा सुलहकोबो महेसी, तधा सविअ अविरलपादतुवराए गदीए पडिणिउत्तो ।)

प्रियं-कोऽन्यो हुतवहात् प्रभवति दग्धुम् । तद् गच्छ, पादयोः पतित्वा निवर्त्तय । यावदस्य अहमपि अर्घ्योदकमुपकल्पयामि। ( को अण्णो हुदवहादो पहवाद दहिदु। ता गच्छ वाएसुं पडिआणिउत्तावेहि । जाव से अहुं पि अग्घाद उपकंपेमि।)

अनूसूया-तथा। ( तह । )

[ इति निष्क्रान्ता ]

प्रियंवदा -[ पदान्तरे स्खलितं रूपयन्ती। अहो! आवेगस्खलितया गत्या परिभ्रष्टं मे अग्रहस्तात् पुष्पभाजनम् । ( अम्मो ! आवेअक्खलिदीए गदीए परिब्भठं मे अग्गहत्थादो पुप्पभाअणं । ) [ इति पुष्पावचयं रूपयति । ]

अनूसूया-[ प्रविश्य ] सखि ! शरीरीव कोपः कस्य अनुनयं स गह्णाति । किञ्च पुनः स अनुकम्पितो मया । ( सहि । सरीरी विअ कोवो कस्स अणुण सो गेहूदि किञ्च उण सो अणुकंपिदो मए।)

प्रियंवदा-एतदेव तस्मिन् बहुतरम् । तत् कथय कथं त्वया प्रसादितः?( एदं ज्जेव तस्सि बहुदरं । ता कधेहि कधं तए पसादिदोः)

अनूसूया-यदा निवत्तितं न इच्छति, तदा पादयोः पतित्वा विज्ञापितो मया, प्रथममिति प्रेक्ष्य अविज्ञाततपःप्रभावस्य दहितजनस्य अयमपराधो कायतव्य इति! ( जदो णिउत्तिदं ण इच्छदि, तदो पाएसुं पडिअ ए, भअव पढमं त्ति पेक्खिअ अविण्णाद-तवप्पहावस्स हिदिजणस्स अअं अवराहो भअदा मरिसदव्वो त्ति ।)

प्रियं-ततस्ततः ? ( तदो तदो? ।)

अनूसूया-ततस्तेन भणितम्, न मे वचनमन्यथा भवितुमर्हति । किन्तु आभरणाभिज्ञानदर्शनेन अस्याः शापो नित्तिष्यतीति मन्त्रयन्नेवान्तरितः। ( तदो तण भाणद, म वजण अण्णधा भवितुं अरिहदि । किन्तु आहरणाहिण्णाणदलणेण से सावो णिउत्तिस्सदि त्ति मन्तअन्तज्जेव अन्तरिदो । )

प्रियंवदा-शक्यमिदानीं समाश्वसितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन आत्मनो नामाङ्कितमंगुलीयकं स्मरणीयमिति शकुन्तलाया हस्ते स्वयमेव परिधापितम् । एष एव तस्मिन् स्वाधीन उपायो भविष्यति ! ( सक्कं दाणि समास्स सिदु । त्थि तण राएसिणा संपत्थिदेण अत्तणो णामाङ्किदं अंगुलीअअं सुमरणीअं त्ति सउन्तलाए हत्थे सअं ज्जेव परिधाविदं । एसो ज्जेव तस्सि साहीणो उवाओ भविस्सदि । )

अनुसूया -सखि ! एहि दैवकार्य तावदस्या निर्वतयावः । ( सहि ! एहि देवकज्जं दाव से णिवत्तेमं । )

[ इति परिक्रामतः ]

 

 

प्रियंवदा-हाय ! हाय !! जो मैंने सोचा था वहीं हुआ। किसी पूजनीय व्यक्ति का अपराध कर बैठी शून्यहृदया शकुन्तला।

अनूसूया-(सामने देखकर) किसी सामान्य व्यक्ति का नहीं अपितु ये स्वभावतः क्रोधी महर्ष दुर्वासा उस प्रकार से शाप देकर शीघ्रतापूर्वक पीछे लौट पड़े हैं।

प्रियंवदा-अग्नि को छोड़कर दूसरा कौन जला सकता है। अतएव जाओ पैरों पर गिरकर उन्हें लौटा लाओ। तब तक मैं भी उनके अर्घ्य के लिए जल लाती हूँ।

अनसूया-अच्छा । ( चली जाती है । )

प्रियम्वदा-( ठोकर खाकर गिरने का अभिनय करती हुई ) अरे ! शीघ्रता के कारण मेरे हाथ से पुष्प का पात्र गिर पड़ा। (फूल बटोरने का अभिनय करती है।)

अनसूया--( आकर ) सखि ! शरीरधारी क्रोध के समान वे महर्षि किसकी सुनते हैं ? फिर भी मैंने उन्हें प्रसन्न किया।

प्रियंवदा -उनके लिए यही बहुत अधिक है । तो बतलाओ, तुमने उन्हें कैसे प्रसन्न किया ?

अनुसूया-जब महषि लोटने के लिए तैयार नहीं हुए तो उनके चरणों पर गिरकर प्रार्थना की कि भगवन् ! तपस्या का प्रभाव न जानने के कारण उसका यह प्रथम अपराध है. अतएव अपनी उस पुत्री के इस अपराध को आप क्षमा करें।

प्रियम्वदा-उसके पश्चात् क्या हुआ?

तसया-उसके पश्चात उन्होनें कहा-मेरी बात झठी नहीं हो सकती है किन्तु आभरण को देखने से उसका शाप दूर हो जायेगा। यह कहकर अन्तर्धान हो गये।

प्रियम्वदा-अब विश्वास रखा जा सकता है। महर्षियों के द्वारा अनज्ञात होकर जाते समय राजर्षि ने अपने नाम वाली अंगूठी को शकुन्तला के हाथ में यादगारी के लिए पहना दिया । शापानुग्रह के विषय में यही स्वाधीन उपाय है।

अनसूया--सखि ! आओ हम लोग शकुन्तला के देवकार्य को सम्पादित करें।

(दोनों आगे जाती हैं।)


 

 

 

 

पातुं न प्रथमं व्यवस्यति जल युष्मास्वसिक्तेषु या

  नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।

     आदौ वः कुसुमप्रवृत्तिसमये यस्या भवत्युत्सवः

       सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ 11

[ आकाशे ]

रम्यान्तरः कमलिनीहरितैः सरोभिः

छायाद्रुमैनियमितार्कमरीचितापः

भूयात् कुशेशयरजोमृदुरेणुरम्याः

शान्तानुकूलपवनश्च शिवश्च पंथाः ।। 12 ।।

[ सर्वे सविस्मयमाकर्णयन्ति ]

शार्ङ्ग-[ कोकिलशब्दं सूचयित्वा ] भगवन् !

अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः ।

      परभृतविरुतं कलं यतः प्रतिवचनीकृतमेभिरात्मनः ॥ 13 ॥

गौतमी-जाते ! ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः ।

तत् प्रणम भगवतीः। ( जादे ! ण्णादिजण सिणिद्धाहिं अणुण्णादगमणासि तपोवणदेवदाहिं । ता पणम भअवदीणं । )

शकुन्तला-[ सप्रणामं परिक्रम्य जनान्तिकम् ] हला प्रियंवदे ! आर्यपुत्रदर्शनोत्सुकाया अपि आश्रमपदं परित्यजन्त्या दुःखदुःखेन चरणौ मे पुरोमुखौ न निपततः । (हला पिवदे ! अज्ज उत्तदंसणोस्सुआए वि अस्समपदं परिमअन्तीए दुक्खदुक्खेण चलणा मे पुरमुहा ण णिवणन्ति । )

 

जो आपलोगों को सिंचने से पूर्व जल भी नहीं पीती है, अलङ्करणप्रिया होने पर भी स्नेहाधिक्य के कारण जो आपलोगों के पल्लवों को नहीं तोड़ती है, आप लोगों के प्रथम बार कुसुमित होने पर जो उत्सव मनाती है, वह शकुन्तला अपने पति के घर जा रही है । आप सब उसे जाने की अनुमति प्रदान करें ।। 11 ।।

( आकाश में)

शकुन्तला का मार्ग हरित वर्ण के कमलपत्रों वाले सरोवरों से मनोहर अन्तराल वाला, छायादार वृक्षों के कारण सूर्यकिरणों के सन्ताप से रहित, कमलपरागयुक्त कोमल धूलियों वाला तथा शान्त एवं अनुकूल वायु के कारण मङ्गलमय हो ।।१२।।

( सभी आश्चर्यपूर्वक उपर्युक्त आकाशवाणी को सुनते हैं। )

शाङ्गरव-(कोकिल की आवाज को सूचित करके ) भगवन् !

अपने वनवास काल के बन्धु वृक्षों के द्वारा कोयल की मनोहर आवाज में उत्तर दिये जाने के कारण शकुन्तला को जाने की अनुमति इन वृक्षों द्वारा मिल गयी है ।। 14 ॥

गौतमी-पुत्रि ! बान्धवों के समान स्नेह करने वाली वनदेवताओं के द्वारा तुम्हें प्रस्थान करने की अनुमति प्राप्त हो चुकी है; अतएव इन्हें तुम प्रणाम करो।

शकुन्तला--(प्रणाम करके ) सखि प्रियंवदे ! आर्यपुत्र के दर्शनार्थ उत्सुक होने पर भी अत्यधिक दुःख के कारण मेरे पैर आगे नहीं बढ़ते हैं ।

 

 

श्लोक संकेत- पातुं न प्रथमं........................................................ सर्वैरनुज्ञायताम्।।

अन्वयः-या युष्मासु असिक्तेषु प्रथमं जलं पातुं न व्यवस्थति, प्रियमण्डना अपि या स्नेहेन भवतां पल्लवम् न आदत्ते, वः आदौ कुसुमप्रवृत्तिसमये यस्याः उत्सवो भवति, सा इयं शकुन्तला पतिगृहम् याति, सर्वैः अनुज्ञायताम् ॥ ११ ॥

व्याख्या -सर्वेषाम् वृक्षाणाम् सग्निहितदेवतात्वात् तान् सर्वान् सम्बोधयन् महर्षिः कण्वो वक्ति, युष्मासु = अस्य तपोवनस्य वृक्षेषु, असिक्तेषु = असिञ्चितेषु, या= शकुन्तला, सेचनात् प्रथमम् = प्राक्, जलम् = उदकम्, पातुम् -- पानम् कर्तुम्, ननहि, व्यवस्पति= प्रयतते । एतेन शकुन्तलाया: तपोवनवृक्षेषु  स्नेहाधिक्यम् व्यज्यते । अतएव सा सर्वान् तपोवनस्य वृक्षान् सिञ्चित्वैव जलमपि पिबति । एतेषु समेषु बन वृक्षेषु जलपानाकृतेषु कथमहमेव जलपानं कुर्यामिति भावनया। प्रियम् =मनोनुकूलम्, मण्डनम् = पल्लवेन स्वशरीरावयवालङ्करणम्, यस्याः सा तथाविधा, शकुन्तला, स्नेहेन=भवत्सु स्नेहाधिक्येन हेतुना या शकुन्तला, भवताम् तपोवनस्य वृक्षाणाम्, पल्लवम् = नूतनानि रक्तवर्णवन्ति किसलयानि, न = नहि, आदते त्रोटयते । पल्लवत्रुटि कृते सति इमे वनवृक्षाः क्लेशिताः स्युः । अतएव स्वावयवलङ्करणार्थमिमान् वृक्षान् नाहं क्लेशितान् करिष्यामीति तस्याः धीः ।

वः = तपोवनस्य वृक्षाणाम्, आदौ प्रथमे, कुसुमानाम् = पुष्पाणाम्, प्रवृत्तेःउदयस्य, समये = काले, यस्याः = शकुन्तलायाः, उत्सवः = महोत्सवः, भवति । यदा कश्चनापि बनस्य वृक्षः प्रथमं वारम् मुकुलितं पुष्पितम् च भवति, तदेयम् आनन्दमग्ना शकुन्तला आनन्दानुभवम् करोति । उत्सवम् च मानयति ।

सा= एतादृशी भवत्सु स्नेहसमलकृता शकुन्तला, इयम् = एषा, सम्प्रति, पत्युः=स्वभर्तुः दुष्यन्तस्य पौरवस्य, गृहे सदने, याति=प्रस्थानं करोति, अतएव, सर्वैः = युष्माभिः वनवृक्षः, अनुज्ञायताम् = अनुमन्यन्ताम् ।

भवतामनुज्ञाऽऽवश्यकीया वर्तते, अस्याः शकुन्तलायाः पतिगृहगमनाय । भवतामनुज्ञां विनेयम् शकुन्तला स्वपतिगृहाय प्रस्थानं कर्तुं नेच्छति । किञ्च अनयोः नायकनायिकयोः सर्वेषाम् वृत्तान्तानां भवन्तः एव साक्षिणः सन्ति अतएवापि भवताम्

अनुज्ञामावश्यकम् विद्यते।

अस्मिन् श्लोके अनाविष्कृतचैतन्यवत्सु जडेषु, वृक्षेषु आविष्कृतचैतन्यवताम् चेतनानाम् व्यवहारसमारोपात् समासोक्तिरलङ्कारः । 'सूर्याश्चमंसजस्तता: सगुरवः शार्दूलविक्रीडितम्' इति लक्षणानुसारेणात्र शार्दूलविक्रीडितम् छन्दः ।। ११ ।।

 

श्लोक संकेत- रम्यान्तरः...........................................................शिवश्च पंथाः ।। अन्वयः--अस्याः पन्थाः कमलिनीहरितः सरोभिः रम्यान्तर: छायाद्रुमैः नियमितार्कमरीचितापः, कुशेशय रजोमृदुरेणुरम्याः, शान्तानुकूल पवनः शिवश्व भूयात् ।। 12 ॥

प्रसंङ्गः--महर्षिणा कण्वेन शकुन्तलायाः पतिगृहगमनकाले शकुन्तलाया: पतिगृहगमनानुज्ञानायामन्त्रिताः देवताः तस्याः गमन मनुजानन्तः प्राहुः यत् अस्याः मार्गः कमलिन्याः हरि तिम्ना युक्तः सन् रम्यः द्रुमाणां छायायुक्तत्वात् संतापनिवारक: कमलपरागयुक्तत्वात् मनोज्ञः सौगन्ध्यसमन्वितश्च, शान्तानुकूलपवनवत्वात् मङ्गलमयश्च स्यादिति ।

व्याख्या कमलिनीभिः = पद्मिनीभिः, हरितः = हरितवणः, सरोभिः = सरोवरैः, रभ्यः = मनोहरः, अन्तरः = अन्तरालो यस्याऽसौ तथाविधः, अस्याः = शकुन्तलायाः, पन्थाःमार्गः, स्यात् । किञ्च, छायावद्भिः द्रुमैः= वृक्षः, नियमितः = नियन्त्रितः, अपाकृतः इत्यर्थः, अर्कस्य = सूर्यस्य, रश्मीनाम् तापः = संतापो यस्याऽसौ तथाविधः, अस्याः पन्थाः स्यात् । किञ्च, कुशेशयस्य - कमलस्य, रजोभिः = परागः, मृद्व्यः = कोमलाः, रेणवः=धूलयः, यस्याऽसौ तथाविधः अस्या। पन्थाः स्यात्, शान्तत्वात् =रूक्षस्पर्शरहितत्वात्, अनुकूल: = अनुकूलवेदनीययुक्तः, पवनः = वायुर्यस्याऽसौ तथाविधः, अतएव शिवश्च == मङ्गलमयश्चास्याः = शकुन्तलायाः, पन्थाः =मार्गः, भूयात् = भवेदिति शंसनं कुर्महे वयमिति भावः ।

अस्मिञ्छ्लोके तुल्ययोगिताकाव्य लिङ्गपरिकराख्या अलङ्काराः । 'ज्ञेया वसन्ततिलका तभजाजगौगः' इति लक्षणानुसारेण वसन्ततिलकावृत्तम् ।

 

श्लोक संकेत- अनुमतगमना...........................................................भिरात्मनः।।

अन्वयः–यतः वनवासबन्धुभिः, तरुभिः, आत्मनः परभृतरुतम् कलम्, प्रतिवचनीकृतम्, (अतएव) इयं शकुन्तला अनुमतगमना ।।

प्रसंङ्गः---अस्मिन् श्लोके शाङ्गरवनामकः कण्वमहर्षेः प्रधान: शिष्यो वक्ति यत् यस्मात् कारणात् अस्या शकुन्तलाया वनवासकाले बान्धवताम् गतैरेभिः वृक्षः कोकिलकण्ठेनास्याः पतिगृहगमनायोत्तरम् प्रदत्तमतएवेयं शकुन्तला भर्तृ गृहगमनायानुमता वर्तते।

व्याख्या- यतः = यस्मात् कारणात्, आत्मनः =शकुन्तलायाः स्वस्य, वनवासस्य = अस्मिन् तपोवने निवासस्य समये अस्याः बान्धवतां गतः, तरुभिः = वृक्षः, परभृतस्य = कोकिलस्य, रुतमिव कलम् = मनोज्ञम्, प्रतिवचनीकृतम् = भवतामामन्त्रणस्योत्तरम् दत्तम्, अतएवेयम् = एषा, मम भगिनी शकुन्तला भवत्पोषिता पुत्री, अनुमतम् अनुज्ञातम्, गमनम् यस्याः सा तथाविधा साम्प्रतम् संजाता ।

अस्मिञ्छ्लोके तुल्याधिकरणः परिणामालङ्कारः। अपरवक्त्रं च वृत्तम् - 'अयुजि ननरला गुरुः समे तदपरवक्त्रमिदं नजौ जरौ।' इति लक्षणानुसारेण ।

Share:

कोई टिप्पणी नहीं:

शास्त्री I & II सेमेस्टर -पाठ्यपुस्तक

आचार्य प्रथम एवं द्वितीय सेमेस्टर -पाठ्यपुस्तक

आचार्य तृतीय एवं चतुर्थ सेमेस्टर -पाठ्यपुस्तक

पूर्वमध्यमा प्रथम (9)- पाठ्यपुस्तक

पूर्वमध्यमा द्वितीय (10) पाठ्यपुस्तक

समर्थक और मित्र- आप भी बने

संस्कृत विद्यालय संवर्धन सहयोग

संस्कृत विद्यालय संवर्धन सहयोग
संस्कृत विद्यालय एवं गरीब विद्यार्थियों के लिए संकल्पित,

हमारे बारे में

मेरा नाम चन्द्रदेव त्रिपाठी 'अतुल' है । सन् 2010 में मैने इलाहाबाद विश्वविद्यालय प्रयागराज से स्नातक तथा 2012 मेंइलाहाबाद विश्वविद्यालय से ही एम. ए.(हिन्दी) किया, 2013 में शिक्षा-शास्त्री (बी.एड.)। तत्पश्चात जे.आर.एफ. की परीक्षा उत्तीर्ण करके एनजीबीयू में शोध कार्य । सम्प्रति सन् 2015 से श्रीमत् परमहंस संस्कृत महाविद्यालय टीकरमाफी में प्रवक्ता( आधुनिक विषय हिन्दी ) के रूप में कार्यरत हूँ ।
संपर्क सूत्र -8009992553
फेसबुक - 'Chandra dev Tripathi 'Atul'
इमेल- atul15290@gmail.com
इन्स्टाग्राम- cdtripathiatul

यह लेखक के आधीन है, सर्वाधिकार सुरक्षित. Blogger द्वारा संचालित.