अभिज्ञान शाकुन्तलम् -द्वितीय अंक

 कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।

अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ।। १ ।।

अन्वयः - प्रिया कामम्, न सुलभा, तु मनः तद्भावदर्शनाश्वासि, मनसिजे,अकृतार्थेऽपि,सउभयप्रार्थना, रतिं कुरुते । तद्भावदर्शनाश्वासि, मनसिजे,अकृतार्थेऽपि, उभयप्रार्थना, रतिं कुरुते ।

व्याख्या - गुरुजनासमीपवर्तित्वात्, परतन्त्रत्वाच्च शकुन्तलायाः प्राप्ति: सुलभा यद्यपि नास्ति तथापि आवयोरुभयोरनुरागस्तु वर्तते एव । अतएव नूनं सा उपलप्स्यते इति मनसि विस्रुम्भः । प्रिया =शकुन्तला, कामम् = पर्याप्तरूपेण, सुलभा = सुलभ्या, न = नास्ति, तु = किन्तु, मनः = ममान्तःकरणम्, तस्याः = शकुन्तलायाः, दर्शनेन = अवलोकनेन, = सुलभ्या, न = नास्ति, तु = किन्तु, मनः = ममान्तःकरणम्, तस्याः = शकुन्तलायाः, दर्शनेन = अवलोकनेन, आश्वासि = विश्वासोपगतम् वर्तते । सा नूनम् लप्स्यते इति । मनसिजे = कामेअकृतार्थेऽपि = अचरितार्थेऽपि, उभयप्रार्थना = आवयोः शकुन्तलादुष्यन्तयोः परस्परमनुरागः, रतिम् = भविष्यत्कालिकीं संयोगजन्याम् प्रीतिम्, कुरुते = जनयति । परस्परमनुरागः, रतिम् = भविष्यत्कालिकीं संयोगजन्याम् प्रीतिम्

प्रीतिम्, कुरुते = जनयति । अत्र पूर्वार्द्धसामान्यस्य परार्द्धसामान्येन समर्थनात् अर्थान्तरन्यासालङ्कारः ।

किञ्चा प्रस्तुतनायकनायिकात्मकोभयसामान्यात् प्रस्तुतदुष्यन्त शकुन्तलानायकनायिकाप्रत्ययनादप्रस्तुत प्रशंसालङ्कारः इत्युभययोः सङ्करः ।

Share:

कोई टिप्पणी नहीं:

शास्त्री I & II सेमेस्टर -पाठ्यपुस्तक

आचार्य प्रथम एवं द्वितीय सेमेस्टर -पाठ्यपुस्तक

आचार्य तृतीय एवं चतुर्थ सेमेस्टर -पाठ्यपुस्तक

पूर्वमध्यमा प्रथम (9)- पाठ्यपुस्तक

पूर्वमध्यमा द्वितीय (10) पाठ्यपुस्तक

समर्थक और मित्र- आप भी बने

संस्कृत विद्यालय संवर्धन सहयोग

संस्कृत विद्यालय संवर्धन सहयोग
संस्कृत विद्यालय एवं गरीब विद्यार्थियों के लिए संकल्पित,

हमारे बारे में

मेरा नाम चन्द्रदेव त्रिपाठी 'अतुल' है । सन् 2010 में मैने इलाहाबाद विश्वविद्यालय प्रयागराज से स्नातक तथा 2012 मेंइलाहाबाद विश्वविद्यालय से ही एम. ए.(हिन्दी) किया, 2013 में शिक्षा-शास्त्री (बी.एड.)। तत्पश्चात जे.आर.एफ. की परीक्षा उत्तीर्ण करके एनजीबीयू में शोध कार्य । सम्प्रति सन् 2015 से श्रीमत् परमहंस संस्कृत महाविद्यालय टीकरमाफी में प्रवक्ता( आधुनिक विषय हिन्दी ) के रूप में कार्यरत हूँ ।
संपर्क सूत्र -8009992553
फेसबुक - 'Chandra dev Tripathi 'Atul'
इमेल- atul15290@gmail.com
इन्स्टाग्राम- cdtripathiatul

यह लेखक के आधीन है, सर्वाधिकार सुरक्षित. Blogger द्वारा संचालित.